SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 154 उव्विडिमो अधिकप्रमाणो निर्मर्यादश्च । उच्छंडिओ बाणादिना व्यथितः अपहृतश्च । उज्जंगलं हठो२५ दीर्घ च । उप्पिजलं सुरतं रजो अकीर्तिश्च । उव्वाहुलं औत्सुक्यं द्वेष्यं च । उण्णालिअं कृशमुन्नमितं च । ★उव्वेल्लरं खिल भूर्जघनरोमाणि च । उम्मच्छियं रुषितमाकुलं च । उडुहियं८ ऊढायाः कोप उच्छिष्टं च । प्राकृते द्वित्वमपि, तेन उड्डहियमित्यपि । उग्गाहिअं गृहीतमुत्क्षिप्तं प्रवर्तितं च । अत्र उस्सिकइ मुंचति च उत्क्षिपति च । उत्थंभइ३० रुणद्धि उत्क्षिपति चेति धात्वादेशौ । ऊणंदिरं आनन्दितम् ।। ऊसलिअं सरोमाञ्चम् । उल्लसितमिति तु उल्लसिधात्वादेशात् । ऊसाइअं३१ विक्षिप्तं, उत्क्षिप्तमिति तु धनपालः । ऊसाअंतो खेदे सति शिथिल:३३ । ऊसुक्किअं विमुक्तम् । ऊमुत्तिअं पार्श्वद्वयघातः । ऊसुंभियं५ रुद्धगलं रोदनम् । उल्लसितार्थस्तु उल्लसि धात्वादेशे सिद्धः । ऊसविअं उद्भ्रान्तं उर्वीकृतं च । २४. बलात्कारः - मु. । २९. उद्यहिअ - आ. । २५. उव्वाहलं - डे. । ३०. उत्थंघइ - मु. २३. उच्छंडिउ - सा. । ३१. ऊसाइयं - मु. । २६. उत्सालियं - मु. । ३२. ऊसायंतो - मु. । २७. खिल्ल भूर्य - आ. । ३३. सिथिलः - सा. । २८. उडुहिअं - आ. । ३४. ऊसिभिअ - पा.डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy