SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 153 उम्हाविअं सुरतम् । उब्भावियं सुरतमिति तु रमेरुब्भावादेशात् । अत्र उप्फालइ कथयति । उल्लंड विरेचयति । उल्लालइ-उप्पेलइ उन्नमयति । उव्विलइ प्रसरति । उम्मछइ वंचैति । उग्घुसइ माष्टि । उल्लूड तुडति । उल्लुत्तइ१३ उत्क्षिपति । उत्थाइ आक्रामति । . उक्कुसइ५ गच्छति । उम्मत्थइ१६ अभ्यागच्छति । उद्भुमाइ७ पूर्यते । एते धात्वादेशाः । उण्णुइउ८ हुंकारो गगनोन्मुखस्य शुनः शब्दश्च । उव्वरिअं अधिकम्, अनीप्सितं निश्चितं तापो अगणितं च । उज्झरिअं९ काणाक्षिदृष्टम् विक्षिप्तं क्षिप्तं तिक्तं च । उव्वाडुअंर पराङ्मुखं सुरतं निर्मर्यादसुरतं च । उव्वाउलं गीतं उपवनं च । उरुपुल्लो२२ अपूपो धान्यमिश्रा च । १०. उव्विलइ - सा. । उव्वेलइ - मु.। १७. उस्तुमाइ- आ. । उत्थुमाइ - सा. । ११. उमच्छइ - पा.सा. । उम्मछइ - डे.। १८. उण्णुईउ - पा. । उणुईउ - सा. । १२. वंच्छति - सा. । १९. उज्झरियं - मु. । १३. उब्भुत्तइ - मु.। . २०. त्यक्तं च - मु. । १४. आक्रमइ - आ. । २१. उव्याडुयं - मु. । १५. उकसइ - आ. । २२. उरुफुल्ले - आ. । १६. उम्मछा - डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy