SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 131 वल्लाउ श्येनो नकुलश्च । वलयं क्षेत्रं गृहं च । वत्तद्धो सुंदरो बहुशिक्षश्च । वयणं मंदिरं शय्या च । वप्पिणो क्षेत्रमुषितश्च । वल्लरं अरण्यं महिषः क्षेत्रं युवा वायुर्निर्जलदेशो वनं च । वरंडो प्राकारः कपोतपाली च । वग्घाउ५ साहाय्यं विकसितश्च । वलइ आरोपयति गृह्णाति च । वंफई वलति कांक्षति चेति धात्वादेशौ । वाहली लघुश्रोतः । वारिउ नापितः । वारुअं शीघ्रम् । वाणउ वलयाकारः । वाहणा ग्रीवा । वावडो कुटुम्बी । व्याकुलार्थस्तु 'व्यापृत'शब्दभवः । वामरी सिंहः । वारिज्जो विवाहः । वासंदी-वासुली द्वौ कुन्दे । ★वाजउ०९ आयुक्तः । वावणी छिद्रम् । वासाणी रथ्या । वालो वातूलः । वायारो शिशिरवातः । वाणीरो जम्बूवृक्षः । ७४. क्षेत्रमुखितश्च - सा. । ७८. वलयकार: सा. । वर्णयकार: - पा. । वर्णइकारः- डे.। ७५. वग्घाओ - पा.। ७९. वाजउं - पा. । वावउ - मु. । ७६. वारूअं - पा.सा. । ८०. छिडं - सा. । ७७. वाणओ - पा.सा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy