SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ वहुणी अनुसंधान-१६ . 130 वणई वृक्षपंक्तिः ॥६००॥ वणद्धी . गो वृन्दम् वब्भयं कमलोदरम् । वहोलो लघु श्रोतः । वज्जियं विलोकितम् । वेव्वडो अर्थः । वंगच्छा प्रमथाः । वप्पीहो वल्मीकः । वहुरा शिवा । वडिवं परकार्यम् । वग्गोउ० नकुलः । वहुव्वा कनिष्टश्वश्रूः७१ । वंजरं नीवी । ज्येष्ठभार्या । वच्छीवो गोपः । वत्तारो गर्छ । वर्धणी२ सम्मार्जनीति वर्धनीतिशब्दात् । ★वरं वज्रमिति 'वज्र'शब्दात् । ★वसई रात्रिरिति 'वैसति'शब्दात् । ★वलवा वामीति 'वडवा'शब्दात् । वज्जइ त्रस्यति । वच्चइ कांक्षतीति धात्वादेशः । वडप्पं लता गहनं निरन्तरवृष्टिश्च । वरडी वैलाटी दंशः भ्रमस्च । दंशश्चासौ भ्रमरश्चेति समासे भ्रमरविशेषो ज्ञेयः । वयलो विकसनः कलकलश्च । ६९. विव्वाडो - अर्थः - आ. । ७२. वर्धनी - आ. । ७०. वग्गोओ - पा. । ७३. विशति - सा. । ७१. श्वश्रुः - आ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy