SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 114 पएरो वृतिविवरे मार्गे दुःशील११, कंठदीनाराख्यभूषणभेदे कण्ठच्छिद्रे दीन-नादे च । पडुलं लघुपिठरं चिरप्रसूतं च । पत्तट्ठो बहुशिक्षितः सुंदरश्च । पच्चलो पक्कणो द्वौ असहने समर्थे च । पव्वज्जो नखः शरो बाल मृगश्च । पत्थारी निकर प्रस्तस्च । पलसं कासफलं स्वेदश्च । परद्धं पीडितं पतितं भीरु च । पडुत्थी बहुदुग्धा दोहनहा(का)रिणी च । परीइ भ्रमति क्षिपति च धात्वादेशः । पलासा भल्ली ॥५००। पाहिज्जं पाथेयं शंबलम् । पायलं चक्षुः । हिमम् । पारयं सुराभाण्डं कंबलं च । पाडुंकी व्रणिशिबिका। पाइअं वदनविस्तारः । पाणद्धी रथ्या । पाडुच्ची अश्वमंडनम् । पायडं अंगणम् । पास(म)द्दा पादाभ्यां धान्यमर्दनम् । पाणाली हस्तद्वयप्रहारः । पाहुणं विक्रेयम् । पारंकं सुरामानभांडम् । पाउकं मार्गीकृतम्। १२. पडुलं - सा. । १६. पड्डत्थी - आ.। १३. सिक्षितः - आ. । १७. पलासी - मु.। १४. स्त्रस्तरश्च - आ. । १८. पाहेज्ज - मु.। १५. खेदश्च - डे. । १९. पाउअं - पा.सा.डे. । terllit klinihil पाउयं१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy