SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ . 113 पच्चूढो स्थालम् । पच्चूत्थं प्रत्युप्तम् । पद्धारो छिन्नलाङ्गलः । पम्हलो किञ्जल्कः । पहुंचा ज्या । पलासी भल्ली । पत्तलं तीक्ष्णम्, कृशमित्यन्ये । ★ पवित्तो दर्भ इति, 'पवित्र'शब्दजः । पअरो शरं इति 'प्रदर'शब्दभवः । पल्लट्ठो - पल्लत्थो द्वौ निरस्तावित्यर्थे “पर्यस्त'शब्दभवौ । पट्टइ पिबति । पंगइ गृहणाति । पड़ भ्रमतीति धात्वादेशः ।। पच्चेडं मुशलम् । पग्गेज्जो निकरः । पच्छुयं प्रस्तुतमित्यन्ये । पत्तणं बाणफलं पुंखश्च । पइयं भत्सितं रथचक्रं च । पप्पुअं दीर्घमुड्डीयमानं च। पउणो व्रणप्ररोहो व्रतभेदश्च । पक्कणी अतिशोभमानो भग्नः प्रियंवदश्च । पइट्टो जा(ज्ञा)तरसो विरलं मार्गश्च । पब्भारो संघातो गिरिगुहा च । पंसुलो कोकिलो ज़ारश्च । पउत्थं गृहं प्रोषितं च । ३. पच्छूढो - सा. डे. । ७. पच्चुअं - मु.। ४. प्रत्युप्तम् - सा. । प्रत्यतम् - डे.। ८. प्रस्तवमित्यन्ये - पा.सा.डे. । ५. पंडचा - सा. । ९. पप्पुयं - पा.सा.डे. । पप्फुअं - मु. । ६. पग्गेजो - सा. डे. । १०. पुंसुलो - पा. । ११. दुःखशील - पा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy