SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ णिद्धम्मो - णिद्धओ द्वौ अभिन्न गृहे । णिअइ पश्यति । णिव्वाइ विश्राम्यति । णिमइ इत्याख्यातीति धात्वादेशाः । णिक्खेवो चौर: स्वर्णं च । णि अरं रतं, शय्या, शाश्वतं घटश्च । सुप्तोत्थितो, निराश उद्भटः कूरश्च । णिविट्ठो स्वेदः समूहश्च । णिहाओ गिरिग्धो पृष्टं उद्वेष्टितं च । रिक्को णिपिच्छं णिराओ १२ णिट्टंकं हिअं रंगी णीसारो णीणइ णीहइ णुवणो णुव्वइ १६ मइ ̈ डाली उड्डो ९३. निपिच्छं - सा. । ९४. निःसरत्याक्रंदते च अनुसंधान - १६ • 104 चौरः स्थितः पृष्टं च । ऋजु दृढं च । Jain Education International प्रकट ऋजुः शत्रुश्च । टंकच्छिन्नं विषमं च । ९०. णिअयं - डे । णिययं ९१. ९२. णिराउ - सा. डे. । निर्व्यार्जं तूष्णीकं सुरतं च । शिरोवगुंठनम् । मंडपः । गच्छति । निःसरत्याक्रंदिति १४ च । सुप्तः । प्रकाशयति । न्यस्यति च्छादयति च । पट्टवासिताख्यः शिरोभूषणभेदः । सद्भावः । मु. रघ सा. । णिरघो - डे. । - डे. । ९५. णुव्वण्णो ९६. णुवइ - डे. । - सा. । ९७. णूमइ सा. । ९८. नस्यति - डे. । ९९. णिदाली पा. डे. For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy