SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ • 103 णिस्संको निर्भरः । णिज्जाओ६ प्रकरः । पुष्पावकर इत्येके । (उपकारार्थे दे.श.को.) णिअत्थं परिहितम् । णिकज्जो अनवस्थितः । णिव्वाणं दुःखकथनम् । ★णिव्वूहो-णिव्बूढो द्वौ स्तब्धे । णिम्मउ गतः । णिग्घट्टो कुशलः । णिज्जाओ७९ उपकारः । णिवाओ स्वेदः । णिविटुं उचितम् । उपभुक्तार्थं तु 'निर्विष्ट'शब्दभवम् । णिभैग्गं उद्यानम् । णिसायं सुप्तप्रसुप्तम् । चंडालार्थस्तु 'निषाद'शब्दभवः । णिम्मंसा चामुण्डा । णिधम्मो एकमुखयायी । प्रिंदिणी८३ क्षेत्रकुर्तृणोद्धरणम् । णिलाला५ चञ्चुः । णिग्गिणं निर्गतम् । णिसुद्धम् पातितम् । णिज्झाओ-णिच्छंडो-णिराहो-णिग्योरो एते चत्वारो निर्दये । णिमेणं स्थानम् । - ७६. णिज्जुओ - पा, । णिज्जोउ-डे. । ८३. णिंदणी - डे. । ७७. णिद्धहो - सा. । ८४. कुत्रिणोद्धरणम्-सा.। कुतृणोद्धारणम्-डे.। ७८. णिगट्ठो-डे. । णिग्गट्ठो-पा. सा. । ८५. णिल्लला - डे. । ७९. णिज्जाउ - डे. ।। ८६. णिग्गिण्णं - पा. । ८०. खेदः - डे. ८७. निर्गतम् - पा. । ८१. णिब्भग्ग - पा.सा. डे. । ८८. निसुद्धम् - सा. । ८२. एकमुखीयायी -- डे. । ८९. निग्घोरो - आ. । णिज्जोरो - डे. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy