SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ णडलं अनुसंधान-१६ • 101 णंदिअं८ सिंहरुतम् । णदिउ५९ दुःखितः । णडुरी भेकः । . णलिअं० गृहम् । णहरी क्षुरिका । णडुली कच्छपः । णड्डलीत्यपि । अत्र णवर केवले णवरि आनन्तर्ये, अव्ययौ । णव्वइ-णज्जइ ज्ञायते, णडइ गुप्यतीति धात्वादेशाः । णल्लयं कर्दमितं वृत्तिविवरं प्रयोजनं निमित्तं च । रतं दुदिनं च । याउल्लो ___गोमान् । णारोट्टोप३ बिलम् । कूसार इत्यन्ये । णालंबी जूटः । णाउड्डो सद्भावो अभिप्रायश्च । मनोरथ इत्यन्ये । णिहसो वल्मीकः । णिहुणं व्यापारः । णिहुआ कमिता । णिज्झरं जीर्णम् । 'णिज्झूर'मित्यन्ये । णिवहो समृद्धिः । णिहूअं सुरतम् । णिउक्को मौनी। णिली मकराकारो ग्राहः । णिहलं कूलम् । ५८. णंदियं - सा. । ६३. णारोटो - डे। ५९. णद्दिओ- पा.आ.डे. । ६४. णिवाहो - डे. । ६०. णलियं - .. । ६५. णिहुअं - पा. । ६१. णवरं - पा.डे. । ६६. णिझली - आ. । ६२. जायते - पा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy