SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ढंसयं अनुसंधान-१६. 100 अयशः । वीणाभेदः । तिलकम् । ढंखरी ढंकयं अत्र दुसड़ ★ढंकय पिधत्तो । ★ढसइ भ्रमति । ढंसइ विवर्त्तते इति धात्वादेशः । ढंढरो-ढयरो द्वौ पिशाचे ईर्ष्यायां च । ढमरं पिठरमुष्णजलं च । ढिकुणो मत्कुणः । ढिक्कियं नित्यम् । ढिंढेयं जलमध्यपतितम् । अत्र ढिक्का वृषभो गर्जति । इति भ्रमेरादेशः । लैंढिओ प्रति धूषितः५३ । ढोंघरो भ्रमणशीलः । णंदिणी गौः। णेडिओ वंचितः । खेदित इत्यन्ये । णच्चिरो रमणेशीलः । णज्जरो मलिनः । णंदणो भृत्यः । णज्झरो मलिनः । णलयं उशीरम् । णंदिक्खो सिंहः । ४९. ढक्कयं - पा. । ढक्कअं - डे. ।। ५४. ढेंघरो - आ. । ५०. ढंकइ पा.डे. । ५५. णंडिओ -आ. । ५१. ढिक्किअं - डे. । ५६. रमणीशीलः - आ. । ५२. दिढियं - डे. 1 ५७. णजरो - डे । ५३. धूमित्तः आ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy