SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 9 स्नेहः शब्दो गुणा एवं विंशतिश्चतुरन्विता । अथ कर्माणि वक्षा(क्ष्या)मः प्रत्येकममिधानतः ॥५१॥ उत्क्षेपणावक्षेपणा-कुञ्चन प्रसारणम् । गमनानीति कर्माणि पञ्चोक्तानि तदागमे ॥५२॥ "सामान्यं भवति द्वेधा परं चैवाऽपरं तथा । प्र(पर) माणुषु वर्तन्ते विशेषा नित्यवृत्तयः ॥५३॥ सामान्यविशेषौ ॥ . "भवेदयुतसिद्धानामाधाराधेयवर्तिनाम् । सम्बन्धः समवायाख्य इहप्रत्ययहेतुक : ॥५४|| "विषयेन्द्रियबुद्धीनां वपुषः सुख-दुःखयोः। अभावो(वा)दात्मसंस्थानं मुक्ति नै(३)यायिकैर्मता ॥५५॥ चतुर्विंशवैशेषिकगुणान्तर्गुणा(न्तरगुणा)नव । बुद्धयादयस्तदुच्छेदो मुक्ति वैशेषिकी तु सा ॥५६॥ "आधार-भस्म -को(कौ) पीन जटा -यज्ञोपवीतिन:२१॥ "मन्त्राचारादिभेदेन चतुर्धा स्युस्तपस्विनः ॥५७॥ शैवाः पाशुपताश्चैव महाव्रतधरास्तथा। तुर्याः कालमुखा मुख्या भेदा एते तपस्विनाम् ।।५८|| इति शैवम् । १. स्नेह कहेतां चिक्कणता । २. शब्द आकाशोद्भव (२४)। ३. एवं गुण २४ हुआ। ४. हिवइ कर्मना नाम कहइ छइ । ५. उडवउं। ६. अध: जाइबुं । ७. ताणिवू । ८. विस्तारवू । ९. जावू । १०. तेहना आगमनइ विषइ पांच बोल्यां । ११. सामान्य बिहुं प्रकारे। १२. सर्वत्र वर्तइ ते पर, अनइ एक विषइ वर्तइ ते अपर, ए बिहुंई करी पदार्थ निर्धार करीयइ । १३. परमाणुं विषइ वर्तइ तेहनइ विशेष कहीयइ अनइ नित्यवर्ती कहीयइ । १४. अथ समवाय जूजूआ नीपजइ ते अयुतसिद्ध, ते एक एकनइ आधारि रहइ । तेहनउ जु संबंध तेहनइ समवाय कहीयइ : आहा छइ एह ज्ञाननउ कारण ते समवायः । १५. विषय इंद्रिय बुद्धि अनइ शरीरनुं सुख दुःख तेहनउ जे अभाव कहेता नाश, एहवा आत्मानउं थापिवू नैयायिकनइ ते मुक्ति बोलीयइ । १६. पूर्वोक्त २४ गुण मांहि बुद्धयादिक जे नव तेहनउ जे उच्छेद नाश ते वैशेषिकनइ मुक्ति । १७. नैयायिकना तपस्वी कहइ छइ झोली भिक्षापात्र लीधइ हीडइ । १८. राख अडाडइ । १९. १ वस्त्र राखइ। २०. जटा राखई। २१. जनोऊ पहिरइ । २२. ए चिहुं प्रकारना मंत्रभेद करी च्यारि तपस्वी छइ । २३. एकशिवोपासकाः शैवाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy