________________
18
॥४४॥
॥४५॥
॥४६॥
इअ सोसंतो देहं कम्मसमूहं च धिइबलसहाओ । जो मुणिवसभो एसो तस्स अहं निच्चदासु म्हि धन्ना ते सप्पुरिसा जे नवरिमु(म)णुत्तरं गया मुक्खं । जम्हा ते जीवाणं न कारणं कम्मबंधस्स अम्हे न तहा धन्ना धन्ना पुण इत्तिएण जं तेर्सि। बहु मन्नामो चरिअं सुहावहं धीरपुरिसाणं धन्ना हु बालमुणिणो कुमारभावम्मि जे उ पव्वइआ । निज्जिणिऊण अणंगं दुहावहं सयललोआणं एवं जिणागमाओ सम्मं संबोहिओ सि रे जीव ! । संबुज्झसु मा मुज्झसु उज्जमसु समीहियत्थम्मि जं उज्जमेण सिज्झइ कज्जं न मणोरहेहिं कइआवि । नहि सुत्तनरमुहे तरु-सिहराओ सयं फलं पडइ ता परिभाविअ एअं सव्वबलेणं च उज्जमं काउं। सामन्ने होसु थिरो जह पुहईचंदगुणविंदे
॥४७॥
॥४८॥
॥४९॥
॥५०॥
इति यतिशिक्षापंचासिका संपूर्णा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org