SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 48 यदेवं - १ नमः श्री मच्चरमपरमेश्वरतीर्थसमर्थितपरमार्थपणकोटिमत्कौटिकगणाऽतन्द्रचान्द्रकुलविपुलबृहत्तपोबिरुदपूरितपरभागनागपुरीयावदातविदित मुत्पीवपार्श्वचन्द्रशाखासुखाकृत-सुकृतिवररामेन्दूपाध्यायपदारविन्द मकरन्दमधुकरवाचकपदवीपवित्रिताक्षयचन्द्रचरणेभ्यः ॥३२२।। किं च - संसारार्णवमग्नमादृशजनप्रोद्धाररज्जूपमाः प्रेष्ठाचारविचारविश्रुतयशश्चन्द्रोदयस्फूर्तयः । ये ते विभ्रमभीतिभञ्जनभुजावीर्यप्रवीरा वरं देयासुर्गणिरक्तल ?)चन्द्रगुरवः कारुण्यलीलायितैः ॥ जगद्देशादेरपि कथंचिज्जगत्त्वम् । अन्यथा तीर्थकरादीनामापि जगदीश्वरत्वानुपपत्तेः ॥३२३॥ नन्दन्तु निर्वैरस्वभावा महामुनयः । तथाविधानां नामनिर्देशस्याऽप्युत्तमत्वात् । इदमपेक्ष्यैवेदम् - कृपापीयूषापात्राणां निश्शेषसुखशाखिनाम् । विद्याचरणचारूणां दासोऽस्मि महतामहम् ॥३२४।। परिसमाप्तं मातृकाप्रकरणं तदिति ॥श्री।। आसीदत्र महामुनिश्च विजयानन्दाख्यसूरीश्वरः श्रीलक्ष्मीविजयाह्वयश्च सुगुणस्तस्याऽजनि शिष्यकः । तच्छिष्यस्य मुनीशहंसविजयस्यात्रोपदेशेन च ग्रन्थोऽयं लिखितो बभूव भविनां मोक्षाख्यशौघदः ॥१॥ लिषीतं कला गोपीनाथः ॥ श्रीरीनाथ मुकाम नागोर ।। समत १९६६ रा मीती फागुण बद १४ लिखी छै। मुकाम भडोदामध्ये। मुनी माराज संपतविजेजी ग्रंथा ग्रंथ ५५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy