________________
48
यदेवं -
१ नमः श्री मच्चरमपरमेश्वरतीर्थसमर्थितपरमार्थपणकोटिमत्कौटिकगणाऽतन्द्रचान्द्रकुलविपुलबृहत्तपोबिरुदपूरितपरभागनागपुरीयावदातविदित मुत्पीवपार्श्वचन्द्रशाखासुखाकृत-सुकृतिवररामेन्दूपाध्यायपदारविन्द मकरन्दमधुकरवाचकपदवीपवित्रिताक्षयचन्द्रचरणेभ्यः ॥३२२।।
किं च - संसारार्णवमग्नमादृशजनप्रोद्धाररज्जूपमाः प्रेष्ठाचारविचारविश्रुतयशश्चन्द्रोदयस्फूर्तयः । ये ते विभ्रमभीतिभञ्जनभुजावीर्यप्रवीरा वरं
देयासुर्गणिरक्तल ?)चन्द्रगुरवः कारुण्यलीलायितैः ॥ जगद्देशादेरपि कथंचिज्जगत्त्वम् । अन्यथा तीर्थकरादीनामापि जगदीश्वरत्वानुपपत्तेः ॥३२३॥
नन्दन्तु निर्वैरस्वभावा महामुनयः । तथाविधानां नामनिर्देशस्याऽप्युत्तमत्वात् । इदमपेक्ष्यैवेदम् -
कृपापीयूषापात्राणां निश्शेषसुखशाखिनाम् । विद्याचरणचारूणां दासोऽस्मि महतामहम् ॥३२४।।
परिसमाप्तं मातृकाप्रकरणं तदिति ॥श्री।। आसीदत्र महामुनिश्च विजयानन्दाख्यसूरीश्वरः श्रीलक्ष्मीविजयाह्वयश्च सुगुणस्तस्याऽजनि शिष्यकः । तच्छिष्यस्य मुनीशहंसविजयस्यात्रोपदेशेन च
ग्रन्थोऽयं लिखितो बभूव भविनां मोक्षाख्यशौघदः ॥१॥ लिषीतं कला गोपीनाथः ॥ श्रीरीनाथ मुकाम नागोर ।। समत १९६६ रा मीती फागुण बद १४ लिखी छै। मुकाम भडोदामध्ये। मुनी माराज संपतविजेजी
ग्रंथा ग्रंथ ५५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org