________________
43
ढण, च छ ज झ ञ, प फ ब भ म त थ द ध न, श ष स ह य र ल व ॥ मूलदेवीयम् ॥ २८४॥
•
हंसी भौती च याक्षी च, नाक्षत्री मूलदेव्यपि । राक्षसी द्रविडी नाटी मालवी लाटि - नागरी ॥ तौरकी पारसीकी च यावनी कीरि-सैन्धवी । अनिमित्ताऽपि चाणाकी लिपयोऽष्टादशाऽप्यमूः
ब्राह्म्यै दत्ता भगवता, तन्नाम्ना विश्रुताऽस्तु ॥
आदिदेवेन ब्राह्मीसंज्ञितायै पुत्र्यायिति ॥ " नमो बंभीए लिवीए" इति
प्रवचनं च ॥
सर्वं सुकरमभ्यस्त - सम्प्रदायादयो यदि । आहोपुरुषिकाहेतोर्मा वक्र - जडताऽस्तु नः ॥ इति तु शब्दार्थः ॥ २८५॥
इति परिसमाप्तो यथावाप्तो लिपिनिर्देश: ॥
Jain Education International
X –
अतः परं मीमांसा भविष्यति ॥ २८६ ॥
नमः पावय ॥
शिष्यानुमोदिनी तासा-मियं पर्यायतोऽजनि : (नि) ।
वस्तुतोऽनादयः सर्वाः स्थावर - सवद् गिरः ||
नाऽऽसीत्, न भविष्यति वा समयो यत्र नाऽभूवंस्त्रसा न भविष्यति (न्ति) स्थावरा वेति ॥२८७॥
नित्यताऽनित्यताऽस्तित्व - नास्तित्वादिविशेषणैः ।
अनन्तैर्भारतीर्विद्या-स्तटिनीरिव भङ्गिनीः ॥
नहि विशेष्यस्य विशेषणानि संख्येयान्यसंख्येयानि वेति वक्तुं पार्यते ॥ २८८ ॥
इवर्णस्य कथं यत्वं नित्यतैकान्तमस्तु चेत् । अनित्यतैव चेदास्ते स एवार्थगमः कथम् ? ॥
For Private & Personal Use Only
www.jainelibrary.org