SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ कण्ठ्या अकुविसर्ग हः, । अ आ क ख ग घ ङह अः ॥१३२।। ___तालव्या इचवौ यशौ । इ ई च छ ज झ ञ य श ॥१३३।। शीर्ष्या ऋटुरषा ज्ञेयाः,। ऋ ऋ ट ठ ड ढ ण र ष ॥१३४।। दन्त्या लुतुलसास्तथा ।। ल ल त थ द ध न ल स ।।१३५॥ उपूपध्मा मता ओष्ठ्याः , । उ ऊ प फ ब भ म प ॥१३६।। _ एदैतौ गलतालुजौ। ए ऐ ॥१३७॥ ओ औ कण्ठोष्ठजौ ।।१३८॥ वस्तु , दन्तोष्ठ्यः परिकीर्तितः ॥१३९।। जिह्वामूलीयको जिह्वयः, । )( क ॥१४०॥ __ अनुस्वारो नाशिकोदितः । अं ॥१४१।। स्यादुरस्यो हकारश्चे-दन्तस्था-पञ्चमैर्युतः ।। हङ । न ।ह्ण । ह्न । म । ह्य । हू । ल । ह्व ॥१४२।। आदा उच्चरणं यस्या व कार-ल-ड-णां यथा । न तथा मध्यतोऽन्तेऽपि द्वित्वसंयोगतो विना ॥ ययु-लीला-तिलादिभ्यो द्विरुक्तललितोऽपि च । यायाः, यायाः १ । वन्दे, देवं २ । लोलं , लोलं ३ । डिम्भः पण्डितः । नड: ४ । णीया । वणिक् ५ । क्रय्यं । इग्रतुः १ । सव्वं । काव्यं २ । मल्लः । शल्यं ३ । अड्डति । जाड्यं ४ । पुण्णो । पुण्यं ५। __ययौ । येयीयते । यायाति । यियासति । अयीयपत् युः १ । व वौ २। ल लौ । ललति । लीला । तिलं ३ । डेडीयते ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy