________________
श्श्युतिः । कश्छादयति । अश्मः । वश्यम् । श्रीः । श्लीलः । श्वा । कश्शूरः ॥६९॥
क-ट-ठ-ण-प-फ-म-य-व-षाः षस्य ।। ष्कष्ट ष्ठ ष्ण ष्प ष्फ ष्म ष्य ष्व ष्ष ॥
शुष्कम् । षष्टः । षष्ठः । विष्णुः । सर्पिष्याशम् । निष्फलम् । शुष्म । वृष्यम् । लालष्वः । कष्षण्डे ॥७०।।
षोनं सस्य त व त् ।। स्क स्ख स्त स्थ स्न । स्प स्फ स्म स्य स्त्र स्व स्स ॥
स्कन्दः । स्खलन ।अस्ति ।स्थानम्।स्नानम्। बृहस्पतिः।आस्फालः। अस्मि । रस्यम् । विस्त्रहा । स्वं । कस्साधुः ॥७१।।
ण-न-मा-न्तस्था हस्य ।। ह ह ह्म ह्य ह ह ह ॥ पूर्वाह्नेतरे। मध्याह्नः । जिह्यम् । सह्यः । हीः । आह्लादः । ह्वयति ॥७२।। केन शेषाणां वि-तु-बां ङ-ब-ण-य-व-लामिति ॥
ङ्क ङ ङ्ग छ ड्ङ । ङ्च छ ज झ ञ ।ङ्ट ङ्ठ ङ्ड ङ्ढ । ङ्त थ द ध ङ्न । प फ ब भ ङ्म । डन्य ड्र ङ्ल ङ्व । श र ङ्स ङ्ह ॥
प्रत्यङ्ङित्यत: क-ख-गी-घृत-ङत्व-चीर-च्छद-जू-झर-ताटंक-द्वार्थडम्ब-ढुंढि-ण-तात-रुथत्व-देव-धर्म-नी-पू०फाल्गुनी-बोल-भीम-मद-यतरत-लता-वार्ता-शर-षष्ट-सह-हराः ।
क ख ग घ ङ ।ञ्च ञ्छ ञ्ज झ ञ । ट ठ ड ढ ण । ज्प ज्फ ब भ म । ब्य रल ज्व । श ष स ह ॥
लिखितजित्यतः कादयस्त-थ-द-ध-न रहिताः ॥२॥
एक ख ग घ ङ । एच छ ज ण्झ ञ । ण्ट ण्ठ ण्ड ण्ड पण । पत पथ पद एध एन । प फ ब भ म । ण्य ण ण्ल ण्व । पश ष स ह ।।
सुगणित्यत: कादयः ॥ ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org