________________
14
द्र द्ध द्ङ द्दद्ध द्न द्वद्भ म य द्र दल द्व दह ।। मुदित्यतोऽज-झ-ब-ड-ढ-णो-नाः ॥६३।। चु-टु-ल-शवर्जास्तु नस्य ॥
न्क ख ग घ न्ङ ।न्त न्थ न्द न्ध न्न । न्प न्फन्बन्भ न्म । न्यन न्व न्ध न्स न्ह ॥
सन्नत्यतो(तः) कर-खर-गर-धर्म-ङता-त्सरु-पन्थ:-दर-धर-नर-परफल-बल-भर-माल-यत्न-रत्न-वर-षट्क-सुर-हराः ॥६४॥
पस्य पुनः श्वासि-ण-न-म-मन्तःस्थाः ।।
प्क प्ख पच प्छ प्ट प्ठ प्ण प्त प्थ प्न प्प प्फ प्म प्य प्र प्ल प्व प्श प्ष प्स ॥
ककुप् शब्दात् क्रिया-खनि-चेष्टा-छल-टीका-ठत्वं । तृष्णोति । सुप्तः। ककुप्थूत्कारः । स्वप्न । अप्पित्तम्। अप्फलम्। पाप्मा । रूप्यम्। क्षिप्रम्। प्लीहः । त्रप्विदम् ॥६५॥
म-न-मन्तस्था भकारस्य ।।
भ्म भ्य भ्र भ्ल भ्व। हभ्नाति । लालम्भि । लभ्यम् । शुभ्रम् । भ्लक्षति । भ्वादयः ॥६६।।
मस्य पु-ण-न-हा-न्तस्थाः ।।
म्ण म्न म्प म्फ म्ब म्भ म्म म्य म्र म्ल म्व ॥ अर्यम्णः । आम्नातं । किम्पचति । किम्फलति । किम्बलम् । तम्भरति । अम्मयः । रम्यम् । कम्रम् । म्लानिः । किम्वक्तम् । किम्वलति ॥६७।।
रेफ-सकारो निता रकारस्य ।।
कर्ख ग घ ङ । च छ ज झ । र्ट ठ ड ढ ण त थ द ध न । र्फ ब भ म । र्य लर्व र्श र्ष है। ____ अर्कादयः । गीर्डता । अर्चादयः । अमाश् । गीर्छता । अमाई । धूढ्यादयः । निर्नयः । अर्पणादयः । अर्हन् ॥६८॥
शाश्च छ-न-म-शा-न्तस्थाः ॥ श्च श्छ श्र श्म श्य श्र श्ल श्व श्श ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org