________________
5
वाचक अक्षयचन्द्रगणि कृतं मातृकाप्रकरमम् ॥
नमः पावय ॥
बुद्ध्यर्थोऽयमभियोगः । प्रभुपादप्रसादावाप्तेः ॥१॥
स जयति भगवान् पार्श्वः, उपान्तिमजिन: । सर्वोत्कर्षेण वर्तते प्रवचनेऽपि पुरुषैरादानीयत्वात् तस्य ||२||
अपि चेदं किल सरस्वत्याः स्वरूपं, वक्ष्यमाणं तत्तं (त्त्वं) वाग्देवताया वेदितव्यम् ॥३॥
।
श्रेयोर्थसार्थ - - हः समुच्चै विश्वेऽपि वर्णा निरगुर्यतोऽमी । स्वाभाविकोष्णीषविराजमानं ज्ञानाय जैनं वदनस्वरूपम् ॥
-
-
तत् इति ॥४॥ पदावलीकोशमुशन्ति यद् वै तत् पुस्तकं स्ताद् गुणवृद्धिसिद्ध्यै ॥
॥ इति ॥५॥ शास्त्रावतारेऽध्ययनादिसीमा रेखाद्वयं तद् दिशताद् विवेकम् ॥
यथा ॥ इति ||६||
दोषा न सन्ति त्वयि, देव! तुभ्यं, विश्वों नमः सिद्धमुपास्महे त्वाम् । स्वामिन्! स्वरत्वा भ्युदितोऽसि स त्वं, त्वं व्यंजनात्माऽसि पराश्रितोऽसि ॥ अत एवेत्थंकारं
पदमात्रमपि स्वामिन् ! नास्त्यत्र भुवनत्रये ।
अर्थयुक्तिविचारेण यद् भवन्तं न धावते ॥ इति ॥७॥
Jain Education International
पश्यत भोः ! पुण्यचित्ताः सभासदः !, पश्यन्तु भो भवन्तो विद्वद्वृन्दारविन्दमकरन्दरूपा: !, इह हि
स्याच्छब्दशोधितं शुंभ-त्यकारादिश्रुताक्षरम् । अनन्ताणुमयस्कन्ध--समुत्थं योग्यतापथे ॥८॥ अपि च साध्विदमुच्यते
अ आ इ ई मता देवि ! सरस्वति
For Private & Personal Use Only
www.jainelibrary.org