SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 5 वाचक अक्षयचन्द्रगणि कृतं मातृकाप्रकरमम् ॥ नमः पावय ॥ बुद्ध्यर्थोऽयमभियोगः । प्रभुपादप्रसादावाप्तेः ॥१॥ स जयति भगवान् पार्श्वः, उपान्तिमजिन: । सर्वोत्कर्षेण वर्तते प्रवचनेऽपि पुरुषैरादानीयत्वात् तस्य ||२|| अपि चेदं किल सरस्वत्याः स्वरूपं, वक्ष्यमाणं तत्तं (त्त्वं) वाग्देवताया वेदितव्यम् ॥३॥ । श्रेयोर्थसार्थ - - हः समुच्चै विश्वेऽपि वर्णा निरगुर्यतोऽमी । स्वाभाविकोष्णीषविराजमानं ज्ञानाय जैनं वदनस्वरूपम् ॥ - - तत् इति ॥४॥ पदावलीकोशमुशन्ति यद् वै तत् पुस्तकं स्ताद् गुणवृद्धिसिद्ध्यै ॥ ॥ इति ॥५॥ शास्त्रावतारेऽध्ययनादिसीमा रेखाद्वयं तद् दिशताद् विवेकम् ॥ यथा ॥ इति ||६|| दोषा न सन्ति त्वयि, देव! तुभ्यं, विश्वों नमः सिद्धमुपास्महे त्वाम् । स्वामिन्! स्वरत्वा भ्युदितोऽसि स त्वं, त्वं व्यंजनात्माऽसि पराश्रितोऽसि ॥ अत एवेत्थंकारं पदमात्रमपि स्वामिन् ! नास्त्यत्र भुवनत्रये । अर्थयुक्तिविचारेण यद् भवन्तं न धावते ॥ इति ॥७॥ Jain Education International पश्यत भोः ! पुण्यचित्ताः सभासदः !, पश्यन्तु भो भवन्तो विद्वद्वृन्दारविन्दमकरन्दरूपा: !, इह हि स्याच्छब्दशोधितं शुंभ-त्यकारादिश्रुताक्षरम् । अनन्ताणुमयस्कन्ध--समुत्थं योग्यतापथे ॥८॥ अपि च साध्विदमुच्यते अ आ इ ई मता देवि ! सरस्वति For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy