SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ 4 ४ सदर्थमुक्तोपमतारकाय सुबन्धुरारामजयाङ्गसार । सदर्थमुक्तोपमतारकाय सुबन्धुरामजयाङ्गसार ||३|| १. सदर्थः समर्थः। २. मुक्तोपमः । ३. तारण स्त्रीरहित (?) । ४. अङ्ग इति कोमलामन्त्रणे । ५. सा लक्ष्मीः तां राति ददाति (सार) । ६. सदर्थः सद्भिः अर्थ्यते । अथवा सन्तः रुचिरा अर्था भावा यस्य । ७. मुक्तोपमः लक्ष्मीरहितः मुक्तत्वात् । ८. तारं भास्वरं कारं (कार्य) यस्य ( स तारकाय ) । ९. सुबन्धुः शोभनबान्धवः उपकारित्वात् । १०. अरीणां समूहः आरम् । आमा रोगाः । तेषां जयो यत्र (सुबन्धुः आर - आम - जय ) । ११. अङ्गेन सारः प्रधान: (अङ्गसारः) ॥३॥ संत्यागमासारवरङ्गनाना-दराधिकान्तो लुसमाननन्द । सत्यागमौसारवरङ्गनाऽनादराधिकान्तो लसमाननन्द ||४|| - १. सत्यागमासारवरङ्ग । सत्यसिद्धान्तस्य (आ) सारो वर्षः तेन रम्यदेह । २. नानादराधिकान्तः-नानाभयाधिकानां मनः पीडानाम् अन्तो विनाशो यस्य (नाना-दर-अधिक-अन्त (दर: भयम्) । ३. देदीप्यमानदेह । ४. सत्याग सदान (स-त्याग – त्यागेन दानेन सहित ) । ५. मासार श्रीवर (मा-लक्ष्मी: तस्याः सारः) । ६. वा (व) राङ्गना: नायिकाः तासु अनादरः तेन अधिकतो रमणीयः (अधि-अधिकतः कान्तः रमणीयः । वराङ्गना - अनादर - अधि-कान्त) | ७. अलसश्चासौ मानश्च पूजा तेन नन्दति वर्धते सः [लसश्चासौ मानश्च पूजा ] (लस-माननन्द) । लसः सुशोभः ॥४॥ २ गुरो सदालोक बाल भाल विभावरीनाथविभास्वभाव । ५ वामेय में कामितका तनु श्री - गरो सदालोकनवाऽऽलभा ॥५॥ Jain Education International १. संत् प्रधानम् । आलोको ज्ञानं यस्य (सत् - आलोक) । २. गुरुललाटे चन्द्र-विभावत् स्वभावो यस्य निर्मलत्वात् (न बाल भाल- विभावरीनाथ - विभास्वभाव । न बाल अबाल अर्थात् गुरु, लाल- ललाट, विभावरीनाथ-चन्द्र) । - For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy