SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 65 जय जय कनकरजतमणिवरणत्रयमध्यासित हे । २। जय जय मरकतनिचितहरितकरनिकरोद्भासित हे ! जय० ॥६॥ जय जय वसुधामण्डलमण्डन ! वामानन्दन हे ! २। जय जय दुर्मतवननि:कन्दन ! नयनानन्दन हे ! जय० ॥७॥ जय जय वीतराग ! रागाद्यरिवारविदारण हे ! २ । जय जय बोधिरूपचन्द्रोदयनिरुपमकारण हे ! जय० ॥८॥ इति श्रीपार्श्वजिनलघुस्तवनम् ।। (३) श्रीविवेकरत्नसूरिगुरुभ्यो नमः ॥ महाप्रातिहार्यश्रिया शोभमानं सुवर्णादिरत्नत्रयीदीप्यमानं । स्फुरत्केवलज्ञानवल्लीवसन्तं स्तुवे पावके भूधरे शंभवं तम् ॥१॥ कलाकेलिकेलीविनाशैकदक्षं समस्ताङ्गिनां प्रार्थिते कल्पवृक्षम् । त्रिलोकीतले पापपूरं हरन्तं स्तुवे पावके भूधरे शंभवं तम् महाभाग्यसौभाग्यभङ्गीधरं तं स्तुवे० ॥ २ ॥ महामोहसर्पप्रणाशे सुपर्णं प्रभामण्डलोल्लासिगाङ्गेयवर्णम् । सुधासोदरोल्लासिवाणीविलासं प्रमादादिविद्वेषिदत्तप्रवासम् । त्रिलोकीस्थितान् सर्वभावान् विदन्तं स्तुवे पावके भूधरे शंभवं तम् ।। ४ ।। (? ३॥) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy