________________
33
सौवीर सागर सरित् सुत सारमेयाः संवित् समित् सकल सिल्हक सौविदल्लाः । स्वादः सदा सपदि सूद सूदः सरंडा:
स्वेदः स्वरः सवन सीवन सत्र सूत्रम् ॥ २१६ ॥ ७७
स्वामी समः समय सामज सामधेनी सोमाः समूह समवाय समुद्र सासि (मि ? ) । सीमन्त सीम सिम सून समान सूलाः सूक्ष्मं समूट सरट स्वन सानु सूनुः ॥ २१७॥ ७८
स्याल: श्र(शृ/स?) णि: सरणि सारथि सिक्थ सिक्थि (?) सार्था सहाचर समाज समीक सूर्याः ।
स्वैरं सरः सचिव सूचन सूचि सव्य
सेव्यानि सद्म सदन स्यद सूप सु (सूर्या: ॥२१८॥ ७९
सायं स्मितं सायक सक्थ सेतु
सिन्धुः त्सरु स्तुक् सहदेव सर्गाः ।
सेक - स्रजौ सेवक सेव सन्तः
सत्त्वं च सातिश्च सखा सुखं च ॥ २१९ ॥ ८०
सनातन स्यन्दन साधनानि संकार सौरेयक सर्ज सर्पिः ।
ससावरो सूनृत संकुलौ च
सर्वे च साक्षी सविता च सृक्वि ॥ २२० ॥ ८१
सैरन्ध्री च सिनीवाली सारङ्ग स्वप्न सांप्रतम् । स्नायुः स्नेहः स्नुही सद्यः सरघा सौरभं सभा ॥२२१॥ ८२
आदिदन्त्याः ||
वासा (स) रासारकासार कासारप्रसरासुराः । वेसवार: परिसरो मसूरः कुसुमानसम् ॥ २२२ ॥ ८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org