SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ रोचिषो महिषोन्मेष-प्रमेषामिषमारिषम् । कल्माषोष्णीष कुल्माष-माष मेष मिषं मृषा ॥२०७॥ ६८ किल्बिषं कलुषं चाष-स्ताविष तविषौ विषम् । तविषी त्रपुषी रोष-स्तृषा तोष तृषत् त्विषः ॥२०८॥ ६९ अभिषेको भषोऽभ्रेष-पुरुषा व्यतिषेषवः ।। मंजूषा निकष द्वेष-दोषः कोषः कषः कृषिः ॥२०९॥ ७० उषावुषा वृषा व्याष-व्योषास्तर्षक कर्षयः । हर्षो वर्षश्च संहर्षः कर्षः कर्षुः प्लुष प्लूषः ॥२१०।। ७१ अम्बरीषं करीषं च तरीषं च पुरीषवत् । निपेषोऽलम्बुषः पौषो योषा श्लेषपलंकषा ॥२११॥ ७२ अन्तमूर्धन्याः ॥ शीर्षं शिरीषं शुषिरं श्लेषः श्लेष्मा च शेमुषी । विशेषः शोषणं शष्प-शिष्य शैलूष शौष्कलाः ॥२१२॥ ७३ तालव्यमूर्धन्याः ॥ तालव्यशादयः प्रोक्ता कथ्यन्ते दन्त्यसादयः । सुषुप्तिः सुषमा सर्पिः स्वल्पं चापि सुषुप्तकः ॥२१३।। ७४ सुषीमं च सुषेणश्च सुषन्धिः सर्षपोऽपि च । दन्तमूर्धन्याः ॥ तालव्यान्ताश्च धूष्माश-गीष्पाश नृपदेशकाः ॥२१४॥ ७५ तालव्यान्तमूर्धन्याः । मूर्धन्यनिर्देशः (?) ॥ सद्यः सुधा सलिल सुन्दर सिन्दुवार - सिन्दूर सान्द्र सिकता सित सेतु सूताः । सालूर सूर सरक स्वर सौरि सूरि - स्मेर स्मराः समर सार समीर सृराः ।।२१५।। ५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520510
Book TitleAnusandhan 1997 00 SrNo 10
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy