________________
11
ततः
३३ जिनान् वंदंते स्म । तत: कोडाकोडि प्रासादे २९१ जिनान् वंदंते स्म । ततः श्री वीरप्रासादे ६८ जिनान् वंदंते स्म । ततो देवकुलिकार्या कुंतीयुता पंचपांडवप्रतिमा वंदंते स्म । ततो मध्ये १५ जिनान् वंदंते स्म । ततोष्टापदावतारे ३८६ जिनान् वंदंते स्म । ततः खोखावसहिकायां ९५ प्रतिमा वंदंते स्म । ततो राजादनीतले सेरीसावतारे कुंडावतारे गृहिकाखत्रकस्तंभद्वारेषु च १४२३ जिनान् वंदते स्म । जिनभवनद्वाद्वहिस्तोरणशिखरे देवगृहिकायुगे २९ जिनान् वंदंते स्म । प्रासाद - संमुखासु देवगृहिकासु ४० प्रतिमा वंदंते स्म । पश्चिममंडपसहित- नंदीश्वरावतारे १९४ जिनान् वंदंते स्म । वस्तुपालमंत्रि भगिनीसप्तककारितसप्तदेव - कुलिकासु ४२ जिनान् वंदंते स्म । स्तंभनकावतारे इंद्रमंडपे च २४८ जिनान् वंदंते स्म । वस्तुपालमंत्रिकारितगिरिनारावतारे १६ जिनान् परजिनांश्च वंदंते स्म । खरतरवसहिकायां १०५४ जिनान् वंदंते स्म । ततः स्वर्गारोहण - प्रासादे नमिविनमिसेवकसहित श्रीयुगादिजिनप्रतिमायुतान् १६ जिनान् वंदंते स्म । ततोऽजितनाथविहारे अनुपमसरसरीरस्थदेवगृहिकायुगे श्रेयांसजिन भवने च ९१ जिनान् वंदंते स्म । ततश्चिल्लतलावल्लिसमीपस्थदेवगृहे ६ प्रतिमा वंदते स्म । श्रीनेमिनाथभवने २८ जिनान् वंदंते स्म ।
ततः
ततो
ततः
ततः श्री वीरभवने ३६ जिनान् वंदंते स्म । ततः कपर्दयक्षभवने ७१ जिनान् वंदंते स्म । तत्रासन्नदेवगृहिका युगे १८ जिनान् वंदंते स्म । ततो मणूआविहारे २९ जिनान् वंदंते स्म । छिपावसहिकायां १३ जिनान् वंदंते स्म । ततो मरुदेवीं मातरं ११ जिनांश्च वंदंते स्म । श्रीशांतिनाथप्रासादे २४ जिन वंदंते स्म । चिल्लतलावल्लीसमीपे अलक्षदेवकुलिकायां अजितनाथभवने जीरापल्लीपार्श्वभवने च १४ जिनान् वंदंते स्म । एवमन्यानपि लघुजिनान् बहून् वंदंते स्म । सर्वाकेन ५८४ जिनान् अन्यानपि बहूनि वंदंते स्म श्रीसोमतिलकसूरयः । एवं जिना - यानि बिम्बानि भवंति बभूवुर्भविष्यति तानि अहं श्री सोमतिलकसूरिवंदितान् बिम्बानि वंदे भावेन ॥
इति श्रीशत्रुंजयमहातीर्थे श्रीसोमतिलकसूरि वंदितबिम्बसंख्या संक्षेपात् कृता मया ॥ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org