________________
73
I
3
पराभूत्या कणयरीपापार्श्वे ( कनकगिरिपार्श्वे ? ) योगी जात: । गुरुर्गुणै रञ्जितः । अन्यदा परीक्षार्थं गुरुणा ५०० शिष्या आज्ञप्ता: । भो ! वटमेकं समूलमानयत । सकृत् नागार्जुनाख्यो वटबीजमानीयाऽऽर्पयत् । शेषैः संभूय समूलो वट एकश्छित्त्वाऽऽनीतः । तुष्टो गुरुनांगार्जुनोपरि स्वचित्तोपलक्षणात् । अन्यदा शाकार्थं वेश्यागृहे प्रहितः । रम्यं किमपि शाकमानीयाऽर्पितम् । गुरुर्दृष्टः प्राह-भव्यमिदं परं स्तोकम् । स आह पुनरानयामि । गतः । याचिता वेश्या - पुनरिदं देहि मदुरो रोचते । सा स्मित्वाऽऽह - रम्यं याचितं किं लभ्यते ? स आह - ओं, तर्हि मह्यं स्वचक्षुरेकं देहि । तेनोत्खाय दत्तं तया विस्मितया शाकं दत्तम् । तेन च गुरवे । गुरुर्वस्त्रादिरक्ताक्तं दृष्ट्वा निर्बन्धेन पप्रच्छ । तेन सम्यगुक्तेऽ श्रद्दधानेन गुरुणा द्वितीयं चक्षुर्याचितं तेन सात्त्विकेन तत्क्षणं दत्तम् । ततः सपश्चात्तापेन गुरुणा सोऽन्धो गिरिनाराद्रौ मुक्तः । तत्राऽद्यापि कणयरीपामठी प्रसिद्धा । स तत्र तिष्ठन् योगाभ्यासाद्दिव्यनेत्रोऽभूत् । अन्यदा श्रीपादलिप्ताचार्य: पादलेपविद्यया पञ्चतीर्थी सदा नमस्कुर्वन् रैवतमागतस्तेन दृष्ट्वा ववन्दे । विनयेनाऽऽवर्जितः । पादक्षालनजलेन १०७ औषधेषु ज्ञातेषु खण्डितविद्यया पतनोत्पतनानि कुर्कुट इव कुर्वन् गुरुणा षष्टिकतंदुलजलाम्नाये सिद्धखगामिलेपो जातः । सोऽन्यदा खे भ्रमन् ईशानदिशि हंसरसाचेलदेशे हंसकूटपुरे तिदुसकवनेऽमरवीरगुफायां चिर्पटनाथं रससिद्धिधूमवेधाम्नायार्थं सिषेवे । येन चिर्पिटनाथेन एकचिपिटीमात्रकल्केन हंसशेखरनृपस्य दृषत्काष्ठताम्रादिसप्तमण्डपा: १२ योजनमानाः कौतुकेन हैमाः कृताः । स १२ वर्षसेवया तुष्टस्तस्य रसविद्यां ददौ । तेन मयूराद्रौ ३२ वारान् रसः साधितः परं स्त्यानः कथमपि न स्यात् मण्ड एव स्यात् । स खिन्नः पादलिप्तं पप्रच्छ । रसस्त्यानतोपायं तैरूचे । कान्त्यां धनेश्वराऽर्च्य श्रीपार्श्वाऽग्रे महीअडदेशे पुरग्रामसमीपे सेडीनदीतीरे रसस्ते सेत्स्यति । स खगामी हृत्वा ततस्तबिम्बं आनीय तत्र मुमोच । पूर्वदेशशमकू आणापत्न्या सौभाग्यमञ्जर्या पद्मिन्या हेमरससिद्धौ औषधपीषणं कृतम् । क्षारान्नमद्येति वचसा रससिद्धिस्तया ज्ञाता । स्वपुत्रवीरघोषवीरकान्तयोर्ज्ञापिता । ताभ्यां रसलोभात्स मारितोंऽह्नितले कुश प्रहारेण । तेनापि पतता पादप्रहारेण त्रयो रसकुम्भा भग्नाः । तेन रसेन भूमध्यगतेन आरासनग्रामे अंबाविखानौ निर्गतेन सप्तधातुखानयः कृताः । अष्टमी आरासनीयदृषत्खानिः । रसस्योद्गारवातेन किञ्चिद्वेधात् ब्रह्माणग्रामे किञ्चित्करिता दुषत्खानिर्जज्ञे । हेमरसस्तम्भनात् श्रीपार्श्वस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org