SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ त्रिभुवनतिलकाख्यं तद्विम्बं रथस्थं मातलिना शक्रः प्रापयत् । सर्वं सुस्थीभूतम् । बिम्बं चानीय झंझुमित्रस्य पाटके मुक्तम् । ततस्तद्ग्रामस्य झंझूवाडानामा महातीर्थं जातम् । रणे निवृत्ते पुनस्तद्विम्बं हरिणा द्वारिकायां नीतं ७०० वर्षाणि पूजितम् । मूलासनं तत्रैव स्थितम् । तदनु यात्रिकाणामभिग्रहा मूलासने एव पूर्यन्ते । तत्रापि मनीषिताप्तिः । तत्रापि कृष्णः पुनः पुनः यात्रार्थमेति । तेन तस्यादित्यावतार: मूलथाणमिति च नाम्नी । कृष्णेन तत्र मज्जनार्थं झीलानंदकुण्डं कारितं साधिष्ठायकम् । तदम्बु सर्वेषां गात्रे गलसमं जायते । एवं झंझूवाडा-मूलथाणझीलानंदेति तीर्थत्रयं कालेन मिथ्यात्वगतम् ॥२७ श्रीकृष्णः ॥ ___ द्वारिकायां दग्धायां जिनं निरुपद्रवं दृष्ट्वा विस्मितो वरुणः पश्चिमदिग्पाल: स्वस्थाने नीत्वाऽऽनर्च हट्टकेश्वरनाम । तत्र तक्षकेण ८० सहस्रवर्षाणि, पद्मावत्या ७० वर्षसहस्राणि, लवणसमुद्रेशसुस्थितदेवेन ६० वर्षसहस्राणि चर्चितः स्वस्वस्थाने नीत्वा एवं सर्वेषां पातालवासिनां देवतावसर इव जज्ञे ॥ २८ वरुणादयः ।। श्रीपार्श्वकुमारेण कमठपञ्चाग्निकाष्ठादहिर्जीवन् कर्षितो नमस्कारे दत्ते धरणेन्द्रो जातस्तेन पार्श्वनाथ-इतिनाम्ना पाताले तद्विम्बमर्चितम् । यदा कमठेन प्राग्वैराद्दीक्षास्थो जिन उपद्रोतुमारेभे तदाऽवधिना प्राप्तधरणेन्द्रेण पार्श्वनाम्ना तुष्टेन सान्निध्यं कृतं कमठोऽपि प्रबुद्धः । संघस्य प्रत्ययानपूरयत् ॥ २९ कमठः ॥ कान्त्यां धनेश्वरश्रेष्ठी सागरदत्तापराख्यः । ५०० वहनान्यापूर्याऽब्धियात्रां कृत्वा वलमानः समुद्रमध्यं गतः तावद्विषमवातोल्लालितानि वहनानि गिरिद्वयान्तरावर्ते पतितानि । षण्मास्यां खे गीः । अप्रतिमल्लाख्यं श्रीपार्श्वबिम्बं इत: स्थानात्कान्त्यां नय यथा तवेष्टाप्तिः स्यात् । श्रेष्ठ्याह - स्वामिन् क्व तत्स्थानं न वेद्मि । तावता समुद्रजलोपरि यक्षकर्दमपुटी निर्गता । खे गी: -श्व एनां स्वहस्तेनाब्धौ मुञ्च । यत्रेयं पतति तत्राहमस्मि । ततस्तथाकृते लब्धम् । आनीतं बिम्बम् । वाहनानि मार्गे पेतुः । सुवायुना कान्त्यां प्राप्तः । श्रेष्ठी स काञ्चनतोरणं चैत्यं कारयित्वाऽऽनर्च । तस्याऽपुत्रिणः पुत्रोऽभूत् कुलमण्डनाख्यः । तस्य वर्धापनके दीयमाने खे गीः । भोः भोः त्वयाऽहं भव्यं रक्षणीयः । तदनु तत्राङ्गारक्षाः प्रतीहाराश्च कृताः ॥३० वाहनानि ॥ मालवके सारङ्गपुरे अजयपालः क्षत्रियः । जैत्र श्रीसूः सिंहस्वप्नसूचितः पुत्रः स भृशं धीरोद्धतो गजसिंहादिभिः समं क्रीडति । पित्रा नृपभीतेन गृहात्कर्षितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy