________________
40
नाम देवं वन्दित्वा गतं हंसमिथुनं तत् । तत्रैव स मुञ्जघोषः स्थितो देवाराधना) महादुःखादितः । चतुःषष्टिउपवासैः कृतैर्लाभोदये समुद्घटिते तुष्टो देवः । वरो लब्धः - "राज्यं प्राप्नुहि भो भक्त !" एवं स सुखी जातः । तेन हंसेन पूरिता: पूजोपहाराः । सान्निध्यं च कृतम् । हंसबलेन गतः स्वं देशम् । पित्राभिषिक्तः पट्टे स्वे । तेन राज्ञा हंसमिथुनं आत्मवत् आत्मसमीपे स्थापितम् । प्रत्यहं हंसयुगलासनवाहनेन देवं वन्दयितुं गगने गच्छन् हंसासनो नाम राजा जातः । कालेन तत् मिथुनं मृत्वा हंसस्य तस्यैव मुञ्जघोषस्य राज्ञो गृहे पुत्रद्वयं जातम् । कालेन तद्युगले ज्येष्ठं अभयशेखरं नाम पुत्रं राज्ये निवेश्य स्वयं जग्राह दीक्षां जैनी जैनाचार्यान्तिके। कृतसंलेखनः प्रपन्नोऽनशनं समाश्रितसंस्तारकः कृतदुःकृतगर्हः सुकृतानुमोदनाप्रधानः प्रदत्तसर्वजीवमिथ्यादुःकृतः अशुभकर्मक्षयाकाङ्क्षी अन्त:करणेन प्राप्तकेवलः शैलेशी अवस्थां गत्वा चतुभिः समयैः कर्माणि हत्वा चतुर्दशमान्ते सिद्धिं गतः ।
द्वाविंशतिसङ्खयोऽयं, मेरुतुङ्गेण सूरिणा । प्रबन्धो मुञ्जघोषस्य, स्तम्भेशचरिते कृतः ।। १ ।।
(प्रबन्धः २३) धन्यानां ते नरा धन्या, ये रता जिनशासने । तद् द्विषन्ति पुनर्ये च, का तेषां भाविनी गतिः ॥ १ ॥
जालन्धरदेशे चन्द्रवटे पुरे रुक्मिणीपतिः मेघनादो राजा । अन्यदा स राजा चौरं व्यापादयितुं दत्तवानादेशं नगररक्षकाय । चौरेण मार्यमाणेन च विद्याद्वयं दत्तं राज्ञे । ततो मुक्तश्चौरः । पद्मिनीनाम तस्य प्रियाऽस्ति । लक्षणेनाऽपि पद्मिनी । सा राज्ञो विद्याराधनकाले अग्नौ आहुतीर्दत्तवती । तुष्टा विद्या । एकदा च तस्य राज्ञो जलक्रीडां कुर्वतो नद्यां शबमागतम् । निर्विषीकृत्य परिणीता सा कुमारी दक्षिणकराङ्गलीन्यस्तमुद्रालिखितनामप्रमाणेन सर्वं व्यतिकरं ज्ञात्वा तया सह ससैन्यो गतो नेपालदेशे हरिचन्द्रपुरीश्वरेऽमृतचन्द्राप्राणनाथवेष्टितः । जातं युद्धम् । रणे जितः स्वसुरः । प्रदत्तं च राज्यम् । व्रतं गृहीतं नरसुन्दरेण । मोक्षं गतः । मेघनादोऽपि नरसुन्दरपुत्र्या तया चन्द्रलेखया पट्टराड्या शुशुभे ललाटस्थया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org