SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 22 विवेचनराजहंसः चतुरुदधिकाञ्चिवसुमतीमण्डलसितच्छत्रितकीतिमण्डलः गुणमणिरोहणः अद्रोहणः कविरिख कविः वाचस्पतिरिववाक्पतित्वे विद्योतमानः भारतीव भारतिप्रियः दयाजीमूतवाहनः परुषार्थलीलापाकशासनः सत्यवाग्युधिष्ठिरः राज्यं करोति । तत्र देशे दुर्लभो नामा कौटुम्बिकः क्षेत्रं रक्षन् मुनिमेकं जैनं क्षुधात तृषार्तं च भक्तानपानप्रतिलाभनावैयावृत्त्याभ्यां शुश्रूषितवान् । तेनापि सहजसिद्ध नामवीतरागबिम्बे भक्तिः कार्या त्वयेति उपदिष्टम् । स च मुनिर्ययौ । तस्यापि कर्षकस्य सप्तमेऽह्नि अमुत्र मृतनगरेश्वरजनवल्लभराजकुलक्रमायातामात्याधिवासितपञ्चदिव्याधिष्ठायिकदैवतैः पट्टाभिषेकः कृतः । तथापि तस्याज्ञाविधायी तादृशः कोऽपि न जातः । अन्यच्च प्रतिपक्षराजानस्तस्य परं वेष्टितवन्तो मिथश्च मन्त्रयित्वा निर्वास्यते कोऽयमुपविष्टो रङ्कोऽस्ति । एवं व्याकुलीभूते लोके चलितोडुमण्डलनभस्तलोपमे नगरे कल्पान्तकालविशालपवनोद्भुतनक्रचक्रसमुद्रोदरविवरभयङ्करे नगरलोके च इतश्वेतश्चाभ्रंलिहलहरिहेलाविदलितक्षतिद्रमिथोघर्षचूर्णीभवत्तिमिकुलसङ्कलजलधिजलवैसंस्थल्योपमिते स विद्याचारणो मुनिः विद्यासागरनामानं राजानं वन्दापयितुमियाय । ववन्दे राजा च मुनिम् । ततः प्रोवाचाशी:पूर्वं स साधुः भो राजन् । मा भैषीः, तव सर्वं रम्यं भविष्यति । ज्ञातः सर्वोऽयं व्यतिकरः सर्वथा तेऽधुना स सहजसिद्धनामा देवः शरणं श्रेयस्कारि । इत्युदित्वा जगाम मुनिः । अत्रान्तरे रोदसी ध्वानयन् जनमुखाराव: प्रोल्ललाव हा हे ति हा हेति किं देव ! भविष्यति ? । तत्रान्तरे नगरबुह(बहु)मध्यदेशभागस्थितात् साधनकूपाच्च तद्देवबिम्बमुद्गतं जलस्योपरि सपरिकरं गगनमलञ्चकार । महामहोत्सवोऽजनि । पुष्पवृष्टिर्नभस्तः पपात । देवदुन्दुभयः प्रणेदुः । दिव्यवाणी प्रससार । वर्धापितः क्षितिपतिः । ततः सपरिवारो राजा समेतस्तत्र । भूमौ लुलोठ। देवभक्तैरुत्थापितः । सर्वसमक्षं प्रणतवान् । हर्षोत्कर्षवशंवदः स्तुतिं चकारेति - किं पीयूषमयी किमुन्नतिमयी किं कल्पवल्लीमयी, किं सौभाग्यमयी किमु(म)द्भुतमयी किं ज्ञानलक्ष्मीमयी । किं वात्सल्यमयी किमुत्सवमयी किं वि[श्वसौख्यावनी ?] [दृष्ट्वे]त्थं विमृशन्ति ते सुकृतिनो मूर्ति जगत्पावनीम् ।। विरचित... प्रभावना । कृता पूजा जगदीशबिम्बे । ततश्च वीरकोटीकोट्यः सहुङ्कारनिर्घोषाः प्रादुरासन् । ततो वैरिणो भीता फुत्काराक्रान्ता अपि जजकारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy