SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 21 ( प्रबन्धः ८ ) दूषयन्ति नव नोकषायका, दुर्ग्रहा अपि न तं ग्रहा इव । यस्त्वदुक्तविधिना सुरक्षितं, स्वं करोति करुणैकसागर ॥ १ ॥ राजभययक्षराक्षसभूतप्रेताः पिशाचशाकिन्यः । नायान्ति तस्य मूलं स्तम्भनजिननाम हृदि यस्य ॥ २ ॥ 1 कलिङ्गदेशे काञ्चनपुरे पद्मनाभो राजा । पद्मावती प्रिया । इतश्च तत्रागतः केवली सुबाहुनामा हेमकमलोपविष्टः करोति व्याख्याम् । दृष्टश्च स राज्ञा बाह्ये वाजिक्रीडां वितन्वता । नत्वा पृष्टश्च इहागमनकारणम् । अस्मिन् विन्ध्यगिरौ रेवातटे हस्तिभुवि चतुर्विंशतियोजनपृथुलशाखाव्यापो द्वादशयोजनोन्नतः कुञ्जरराजनाम वोऽस्ति तत्रास्ते सर्वदुःखवारणस्य भुवनत्रयतारणनामदेवाधिदेवस्य प्रतिमा । तां वन्दितुमिहागतोऽस्मि हे राजन् !, तवेति प्रश्नोत्तरम् । इति श्रुत्वा हृष्टा गताः सर्वेऽपि सम्यक्त्वधारिणो जाताः । एकदा तु स राजा वन्यगन्धगजबन्धनक्रीडार्थं हस्तिभूमौ गजाकरे राम । तत्रान्तरे अकालजलदजलसिक्तभूमिसुरभिमृत्स्नागन्धाघ्राणे नासिकापुटकुटीकुटुम्बितां गते प्रोन्मत्तगन्धगजवृन्देनाक्रान्तः । पलायिताः पूर्वमेव पदातयः तृणानीव असाराणि पवमानेनेव । ततो भटा नेशुः अपण्डितमुखे वचनरसा इव ततोऽश्वाः पेतुः अविनीतजनगुणा इव । ततो गजाः सैनिका मुमूर्च्छः सुलोचना सविलासंलोचनाञ्चलाचान्ता रागिगणा इव । क्षणात् तत् सैन्यं सर्वम्भवस्वरूपमिव विश्रसापरिणामजातं विगत Jain Education International ****** ( प्रबन्धः ९ ) वेशिते जनवल्लभो राजा नाम्ना परिणामेन च प्रतिष्ठाकूर्मः 'जगज्जे (ज्ज्ये)ष्ठ: वैरवाराहः अरिविदारणनारसिंहः पराक्रमपरशुरामः उन्नतिमेरुः अगाधतासमुद्रः मर्यादामकराकरः क्षमाक्ष्मासमः विवेक श्रीवासुदेवः अरियवासकवारिदावतारः पूर्वजाचारभारगोवर्धनोद्धरणगोविन्दः राजनीतिपार्वतीपरितोषसुखार्धनारीनटेश्वरः समस्तविज्ञानविश्वकर्मावतारः प्रजारक्षणदामोदरः संसारसर्वस्वरङ्गलीलारम्भाभाववासवः अनुजीविदुर्दशादुः खधारणीगिरिश्रेणीदलनदम्भोलि : न्यायान्यायदुग्धनीर १. ३२ - ३३ तम पत्रद्वयं नास्तीति पाठः खण्डितः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy