SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ममाद्याधुना प्राणानामप्रयाणे भवदास्यसुधांशुवाक्सुधाधारा महदन्तरायं विलसति । वासव उवाच-किमिति चतुर्दश रत्नानि तव भवने, नवापि निधानानि च, देव्यो देवास्तु षटखण्डनिवासिनः किङ्करत्वकारिणः, अन्येषां भूभुजामाज्ञाविधायिता । किमुत दिग्विजयं विदधद्भिर्भवद्भिः किमपि दुष्कर्मापि तादशं कृतमस्ति ? इति श्रुत्वा चक्री वदति-भवतां ज्ञानिनां किमपि अज्ञातमस्ति !; धनुर्लील सहास्यं सगुणं स्वमाननं कुर्वन्तो भवन्तो मां किं कदर्थयन्ति कृपालवोऽधुना ? । यस्मान्मया "राज्यं नरकान्तं'' इति नीतिशास्त्रोपदेशं राजग्रन्थरहस्ये षाड्गुण्यग्रन्थाम्नायं विस्मृत्य कानि कानि पापानि न कृतानि ?। तद्यथा - पितृपादैव्रतं गृह्णद्भि स्वपदाधीशः कृतः कुटुम्बनायकश्चाहम् । मयाऽपि स्वकुलं प्रति कालस्वरूपं धृतं असुरविजयिनेव तावत् पूर्वं ते बान्धवा महापुरुषा अष्टानवतिप्रमाणा पितृदत्तपृथ्व्यंशभोक्तारोऽपि बलिनोऽपि व्रतं जगृहुः इति मामवगणय्य स्वेच्छाचारिणं पित्राज्ञाभङ्गकारिणं सर्वसंहारिणं पापिनं लोभिनमद्रष्टव्यमुखम् । अन्यच्च स . बाहुबलिर्मया चक्रेण रणे कण्ठे स्पृष्ट इदमालप्यालं च। हे इन्द्र ! मां त्वं किं खेदयसे ?। य कमपि तमुपायं विरचय येन नीरुग् भवामि । इत्युक्तप्रान्ते ज्ञानेन ज्ञात्वा हिमाद्रौ पद्महदे सहस्रयोजननालपृथ्वीकायकमलोपरि सहस्रपत्रकर्णिकास्थितं जगदानन्दननामदेवबिम्बं हरिणेगमेषिणा पदात्यनीकेशेन आनाय्य वज्री तत्स्त्रात्राम्भसा चक्रिणं नीरुजं चकार । जातमाङ्गलिको नाभेयं नत्वा लब्धाशीर्वादश्चकी पार्श्वस्थे शक्रे पप्रच्छ शूलकारणम् । अवदद भगवांश्च - "इतो व्यतीते तृतीये भवे श्रीवज्रसेनतीर्थंकरपुत्रत्वे महाविदेहक्षेत्रे पुष्कलावतीविजये पुण्डरीकिण्यां नगाँ बाहुनामा जातस्त्वम् । व्रतं जग्राह तस्यैव पितुः पावें । चतुर्दशपूर्ववर्षलक्षाणि अमुं नियम पालितवान् - 'पञ्चशती साधूनां निजलब्धिलब्धेन विशुद्धभिक्षानपानेन पारणकं काराप्याहं भोक्ष्ये नान्यथा' । एकदा भिःसटामिश्रिताहारदानपापेन अनालोचितप्रतिक्रान्तेन कर्मोदयेन भरतेश ! ते शूलं जातम् ।" तत् श्रुत्वा प्रमुदितः स चक्री । ततः सर्वेऽपीन्द्रादयो देवा नराश्च कर्ममर्म दुर्भेद्यं प्रतिपद्यन्ते स्म । ततोऽन्तःपुरे प्राप्तकेवलज्ञानो अभङ्गवैराग्यरङ्गतरङ्गतया व्रतं गृहीत्वा लोकव्यवहारेण ---मोक्षं ययौ । . श्रीस्तम्भनजिनचरिते, सूरिश्रीमेरुतुङ्गमतिलिखिते । रोगोपसर्गहारी, प्रथमो भरतप्रबन्धोऽयम् ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520509
Book TitleAnusandhan 1997 00 SrNo 09
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy