________________
[88] (७) पंडित भक्तिसागर-कृत-आदिनाथ-स्तुति
(कुटुंब-नाम-गर्भित) जयकरजंतुकृपालय पालय नतमुनिचंद्र । ऋषभजिनार्कसनाभि-नाभिकुलाम्बरतंद्र (चंद्र)॥ १ काकाकाकीर्णोद्धर मामामामिलितः । सासूनूत्तमरूपम ससुरोमामिलितः ॥ २ जयजयरवनंदीकरो दिक्करि विमलयशः । भाभोभाभी रतिकर: दादो दादिविशं ॥ ३ देव रदावलि दीधिति-निजित दाडिमबीज । भाइन वाणी वितरतु रोगाद्यशुभ त्रीज ।। ४ भतरी जीवसुखावह भाणे जीवनदः । रक्ष शुभाणेजो जय कारक जीवनदः ॥ ५ शालीकृत शिवशालो देरानीतिकरः । ज्येष्ट भवोदधितारक जेठानीतिहरः ॥ ६ मासुखमाशीर्वादो बहुशिवसुखभर तार । सुकृतलतापल्लवना बह नीरदवरतार ।। ७ (त्रिभिर्विशेषकम्) भोजा ईतिप्रशामक रेफइतार्तिविलाप । ज्ञानजमा इभगतिधर देहि सुकृतमाबाप ।। ८ सुजनानंद रजोज्झित नानंदरिपुकंद । दर्शतस्तव जिनवर मादृश एष न नन्द ॥ ९ श्रीमद्वाचकलब्धिसागरगुरोः शिष्याणुना भक्तिना नीत: संस्तुतिगोचरं जिनपतिः श्रीमत्कुटुम्बाह्वया । श्रेयः श्रेष्ठकुटुम्बवृद्धिमतुलां कुर्याद्युगादिप्रभुः श्रेयःसंततिकारकः शिवपुरी संघस्य कल्याणकृत् ॥ १०
--x--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org