________________
[84]
१. मंगलपुरीय नवपल्लव-पार्श्वनाथ-स्तवन श्रीनवपल्लवपार्श्वजिनेशं भव्यजनाम्बुरुहैकदिनेशम मङ्गलपुरवरमहिमागारं प्रणमत भविका भुवनाधारम् ॥ १ जिनततिर्गतिमण्डितभूतला तनुघनाघनकज्जलकुन्तला । श्रितहितोक्तिरताविगतापदं दिशतु देहभृतां शिवसम्पदम् ॥ २ रसरत्ननिधानमिह प्रवरं कविचित्तचकोरगतं नवरम् । यदि भव्य समिच्छसि सिद्धिपदं शृणु जैनवचः किल सप्रमदम् ॥ ३ गतच्छद्मपद्मावती देवदेवी नतांहिद्वया पार्श्वपादाब्जसेवी । पुरे मङ्गलाख्ये गुणोद्गीतकीर्तिः तनोत्वद्भुतां शान्तिमुद्यत्सुमूर्तिः ॥४॥ २. रविसागर-कृत मगसी-पार्श्वनाथ-स्तवन
(कुटुंब-नाम-गर्भित)
(राग केदारगुडी तथा आसाउरी) श्रीमगसीपुरमण्डनशम्भो दय जयदायक नायक शम्भो । श्रीपार्शमयसंचयदम्भो गममपनय मदनाघमदम्भो ॥ १ माताराभवतो भुवि कस्यां बाबारानुकृतिर्नहि कस्याम् । काकाराद्भुतभूघनकान्ता काकीर्णाननुमति ते कान्ता ॥ २ मामार: परिभवतु नितान्तं मामीसुरभवता गमतान्तम् । मासुख शिति दशमी भव पोषे मासी हितकारक [सुखपोषे] ॥ ३ भाईभासुरभूघनकान्ते बहनिघनीव्रजतततमकान्ते । ससरोदयधारकहरिनूता सासूनृततनुभा भुवि नूता ।। ४ भा भुजयामलमञ्जुलकाया भाभीरुचिर वितरतु काया । देवरणोज्झितसुखकरवाणी देवराणी अयि तरतनुबाणी ॥ ५ दिकरो निखिलकलागुणदाना दिकरीतिः पुरकुशलनिदाना । भाणे जय कारणजितमाना भतरीज्येष्ठरुचेह समाना ।। ६
(कलश) स्तोत्रेऽत्रास्ति कुटुम्बशब्दमिलनं दृग्दृष्टमात्रं यथा विज्ञायाऽसफलं भवेऽपि निखिलं कौटुम्बिकं तत्तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org