________________
अनुमानमातृका सावचूरि
11 2011
आ प्रति मारा पू. गुरुभगवंतना अंगत संग्रहनी छे । प्रायः सत्तरमा सैकानी आ प्रति पंचपाठी छे । प्रतिमां क्यांय कर्ताना नामनो उल्लेख नथी परन्तु रचनाशैली जोतां कोई जैनमुनिए रचेली होय एवं लागे छे । प्रतिना लेखक श्री पूज्य श्रीसूरसुन्दरसूरिना शिष्य पं. समयमाणिक्य गणिना शिष्य छे अने तेमणे श्रीसुन्दरतीर्थ गणि माटे आ प्रति लखी छे एवं तेमांना उल्लेखथी स्पष्ट जणाय छे। प्रतिनी किनारी फाटी गयेल छे पण अक्षरो सुवाच्य छे अने शुद्धि सारी छे । अनुमानमातृका नामक आ प्रकरणमां नैयायिक दर्शनना मते अनुमान खंडनुं प्रारंभिक अभ्यासी माटे मार्गदर्शन करेल छे । प्रकरणना कुल १३ श्लोको छे अने तेनी नानकडी अवचूरि पण आपेल छे, जे स्वोपज्ञ प्रतीत थाय छे.
ww
आज प्रतिनी बीजी पण एक नकल मळेल छे जे पण पंचपाठी अने प्रायः सत्तरमा सैकानी छे । लेखक पं. ज्ञानविमल गणि छे । अक्षरना मरोड अने अशुद्धिओ जोतां लेखके अभ्यासकालमा लखेल होय तेवुं लागे छे ।
1
संपादननो अनुभव बिलकुल नथी छतांय अभ्यासीओने उपयोगी थाय ते माटे पू. गुरुमहाराजनी प्रेरणाथी यथामति संपादित करी अत्रे रजू करेल छे । ॥ अनुमानमातृका ॥
सं. मुनि कल्याणकीर्तिविजय
१. पण्डितैः । २ पर्वते न ( ? ) अग्निः ।
Jain Education International
अविनाभूताल्लिङ्गाद्विज्ञानं लिङ्गिनोऽनुमानं स्यात् । लिङ्गस्य लिङ्गिना सह या व्याप्तिः सोऽविनाभाव: ॥ यौगदृगपेक्षया तत्पञ्चांशं ते प्रतिज्ञया (१) हेतु: ( २ )
दृष्टान्तः (३) सोपनयो ( ४ ) निगमनम् (५) इति निगदिता विदुरैः ||२|| श्रितसाध्यधर्म्मपक्षाऽपरनामकधर्मिगीः प्रतिज्ञाख्यः ।
प्रथमो यथेह पृथ्वीधरे बृहद्भानुरिति हेतुः ॥ ३ ॥ हेतुत्वाभिव्यञ्जकविभक्तिका लिङ्गवाग् यथा घूमात् । तद्व्याप्ते रुपदर्शनभूर्दृष्टान्तोऽथ सा द्वेधा ॥४॥
For Private & Personal Use Only
www.jainelibrary.org