SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ [83] डमरभरगरलधरहननवनधरसखं प्रथममनवरतमवनमत शमदमधरम् ॥ ११ ॥ नरकगजकल भदलदलनखरनखरख प्रखरगजमथनसममचलपदपथरथम् । तमनवमनवमरससवनगतमलचयं प्रथममनवरतमवनमत शमदमधरम् ॥ १२ श्रीसोमसुन्दरगरिममन्दिरसुमुनिसुन्दरपूजितं श्री आदिनाथं गुणसनाथं य इति विनुवति सन्ततम् । तेनाशुभासुरनरसुरासुरराजपदवी लभ्यते क्रमतोऽपि विमला मुक्तिकमलाकामिनी परिरभ्यते ॥ १३ ॥ इति श्रीयुगादिस्तवनम् । महोपाध्याय श्री हेमहंसगणिकृतम् । सुन्दरदेवगणिलिखितम् । श्री पार्श्वनाथलघुस्तवनम् धर्म्ममहारथसारथिसारम् । सरससुकोमलवचनविचारम् । सुचरितसलिलासारम् । सिद्धिवधूवक्षःस्थलहारम् । केवलकमलाली [ला ] गारम् । नागद्रहशृङ्गारम् ॥ १ ॥ मारविकारनिवारय (यि) तारम् । तारस्वरसुरगीताचारम् । क्षत्रियराजकुमारम् । स्फारफणावलिमण्डलधारम् । कारंकारं विनयमपारम् । वन्दे देवमुदारम् ॥ २ ॥ दिवसपतिः प्रतिभयनिस्तारी । चन्द्रश्चारुकलाविस्तारी । मङ्गलउदयाकारी । किं च बुधः सुधियामुपकारी । सुद्भगुरुरामयदोषनिवारी । शुक्रो विक्रमकारी ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520507
Book TitleAnusandhan 1996 00 SrNo 07
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy