________________
[2]
रजतमयकलशशरदमलजलधरशरत्
प्रगतमलधवलकरगगनगजसयशसम् । अचलतरपरमपदलनयकरमरजसं
प्रथममनवरतमवनमत शमदमधरम् ॥५।।
कमलभवकमलशयनगरहरशरभव
प्रवरलसदमरमददमनपरमदनहम् । समसमवसरणवरवरणगतमतमसं
प्रथममनवरतमवनमत शमदमधरम् ॥ ६ ॥
प्रबलतमजवनगमपवनपरवशचलत्
फलददलचपलतरकरणहयवशकरम् । प्रणतजनजननजरमरणभवभयहरं
प्रथममनवरतमवनमत शमदमधरम् ।।७।।
स्वजनधनकनकहयपदगमदकलगज
त्यजनपरमवतमसहरणदशशतकरम् । करणरणरणकभरशरभनवजलधरं
प्रथममनवरतमवनमत शमदमधरम् ॥ ८ ॥
चरणसरवकरणगतदशकहतहयवचः
प्रकटकरवचनमयसमयधरगणधरम् । • सततमशरणकजनशरणपदशतदलं
प्रथममनवरतमवनमत शमदमधरम् ॥ ९॥ असमशमभवनसममशमहयवनमहं
कलहवनदहनशमसजलनवजलधरम् । कपटनटनटनसमघटनभवगतरसं
प्रथममनवरतमवनमत शमदमधरम् ॥ १० ॥
कलशयवचमरशरमकरवररथपद
ध्वजनपदकमलतलललनरतशतमखम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org