________________
[3]
जइ पुण किंचि विकज्जं, परिणामिअकारणा पिदब्भूयं । तो तस्सय सब्भावं वंछइ णउणं असब्भावं ॥ १३॥
जं कारणेण दिण्णं णियकज्जत्तं तु कज्जमित्तंमि । तं तंमिहु कज्जतं ववइस्सर णागयद्धाए ॥१४॥
एवं पुत्तपपुत्ताइयं व बुहवायगाइयं सव्वं । उप्पत्ती समणंतरमवि भण्णइ सव्वकालंमि ॥ १५ ॥
एएणं पितिपमुहे संतंमि असंत पुत्तमाईयं । न लहइ तप्पुत्तत्ता इय ववएसंति णिक्खित्तं ॥ १६ ॥
अण्णह पिया वि तस्सुअ, पियत्तणेणं ण होइ वत्तव्वो । पितिविरहेव नवच्चो पुत्तो तप्पुत्तभावेणं ||१७||
तेणं भांति केई गुरुंमि संतंमि तस्स पट्टधरो । जो सुरसुहपत्तो सो न पट्टधारि ति तं मिच्छा ॥१८॥ अहिसित्तो जह राया पिउणो नियमेण होइ पट्टध । तहणुण्णायगणो विअ, सूरी सगुरुस्स पट्टमि ॥१९॥
जेणं दिण्णो पट्टो नादिण्णो होइ दिक्खमाइव्व । जुग्गाणं, दायव्वत्तणेण दिण्णत्तणं सिद्धं ॥ २० ॥
अह दिक्खमाइ गुरुणा सक्खं चिअ दिज्जए जहा जुग्गं । पट्टधरत्तं गुरुणो परुक्खभावे सयं होइ ||२१||
तं मिच्छा, एवं चिअ कयावि णहु होइ तं समुप्पण्णं । भावाणं नाभावो कारणमिय जेण लोगठिई ||२२||
नाकारणं च कज्जं णों पुण विवरीअकारणं ण सयं । एवं खु मुणिज्जंतं, सत्तमदव्वाउ तं होइ ||२३||
अह तं विहलं भण्णिइ गुण्णाजणियं पि गुरुजणे संते । ता दंडस्स विणासे घडस्स कज्जत्तणं सहलं ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org