SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ [8] वंदंति एयस्स तित्थस्स आराहगाणं अणुमोयण(णं)करिति । अखु(क्खु)द्दो निरुव(रवि)क्खो संतो दंतो पसन्नवयणो य । मध्य(ज्झ)त्थो दयहियउ उचियनू विणयसंजुत्तो । हिंसं मुसं अदिन्नं मेहुन्नं गरुयं(य)आरंभं । वज्जतो जयणपरो जिन्न सिन्न(?)सिन्नं समुद्धरतो य ॥ आहारं अणुचि(दि)यहं दितो अट्ठाणगो य संतुट्ठो । तित्थं पहावयंतो संघवई इंदवन्निज्जो ॥ एयं संथुणित्ता पुणो वि पुच्छई । अउ परं जावडिऊदाराउ अणंतरं एयस्स ए(? प?)त्थयस्स दाहिणम्मि केदारगामम्मि गाहावई कवड्डिभिहाणा उभ3- भारियम्मि मज्जपाणरए केणावि कईयावि मुणिऊण आसन्नमरणं नमुक्कारपुव्वं गट्ठि (?)गंट्ठिसहियत्ति पच्चक्खा[णं] विमलगिरि तित्थाभिमुहे करेह(इ) । एवं विहिणा करिति(तो)कालं काऊण कुवेर जक्खसामाणिए कउडि जख(क्ख)भिहाणे जाए। तस्स इंदासणे(इंदाएसेणं) इत्थं पव्वयम्मि संघरक्खगे ठावेए(इ) । तस्स भारिया अहिगरल माम(मज्ज)पाणगेणं कालं कालं(?)काऊण आभिओगत्ताए गयवाहणे जाए । पलिउवमाऊ। एयस्स पहावेहे(?)णं दूसमकालम्मि गोयमा ! उदिउदिए सुरवाए धम्मे। तउणं अणेगमहिट्टि(ड्डि ?)य-विद्धसियं समणसंघवंदियं तिउं(तित्थं ?) होही ॥ पुंडरियज्झयणे तईउ उद्देसो ।। || नमः श्रीसर्वज्ञाय ॥ ई(इ)उ य देवाणुप्पिया ! एयस्स विमलगिरिम्मि(? स्स ?) उज्जलसिहरं महापवित्तं । अणंततित्थगरनिक्खमण नाणनिव्वाणट्ठाणं । जा उस्सप्पिणि अणंताणताउ गयाउ गमिस्संति । अंगुल असंखमित्ते(?)कल्लाणतिगाई अणंता सा इत्थ हुज्जा वि गोयमा ! इह अणंतकल्लाणतिगट्ठाणं । जत्तुवा(जत्तिय)(?)पज्ज(ज्जु)वासणेणं अन्नतित्थम्मि वाससहस्सेणं कम्मं नश्च(निज्ज ?)रेइ तावमित्तं दिणेणं उज्जिलसिहरम्मि। अनन्त्रमणो वासलक्खं अट्ठाहियाए । वासकोडीए अद्धमासखवणं । अयरेणं मासक्खवणं । एवं परिणामविसेसेणं अणंतगुण(णं)। गोयमा ! अइक्वंताअरिहंताणं नमीसरणे(?) । अणिलजस्सोह-कख्यग्घ-सुद्धमइजिणेसरा शिवंकरसंदणाभिहाणाणं अट्ठन्ह कल्लाणभि(ति)गाई वयकंताई । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520506
Book TitleAnusandhan 1996 00 SrNo 06
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy