SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ २४ १२ ] પ્રતિમાલેખા [net] (२३) सं० १५६६ वर्षे माघवदि ५ गुरौ लघुशाखायां सा० विरम भा० कली पुत्र सा० आसा भार्या कुअरी नाम्न्या मुनिसुव्रतबिंवं कारितं स्वयसे प्र० तपागच्छे देमविमलसूरिभिः ॥ नलकछे || (२४) संवत् १५७६ वर्षे वैशा० सु० ६ सोमे पं. अभयसागरगणि पुण्याय शिष्य पंडित अभयमंदिरगणि- अभ्यरत्नमुनियुताभ्यां श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं बृहत्तपापक्षे श्री सौभाग्यसूरिभिः ॥ (२५) संवत् १५८० वैषाख शुदि ५ शुक्रे श्री श्रीमालज्ञातीय थे० गोरा भा० प्रेमी सुतेन श्रे० वीकाकेन भा० वईजलदे पुत्र भोजा प्रमुख कुटुम्बयुतेन श्री चन्द्रप्रभस्वामिबिंबं कारितं प्र० पिप्पलगच्छे श्रीधर्मविमलसूरिभिः ॥ (२६) संवत् १६०१ वर्षे श्रीमाली वृद्धशाखायां दो० भाणा भार्या गदू पुत्र दो०नाकर ठाकर नाकर भार्या रजई नाकरकेन स्वमातृपितृ पुण्यार्थं श्रीश्रेयांसनाथबिंबं कारापितं प्रतिष्ट (ष्ठि) तं वोरसिद्धीय पूर्णिमापक्षे श्री गुणकारित (?) तत्पट्टे श्रीउदयसुंदरसूरि तत्पट्टे ज्ञानसागर सूरिभिः प्रतिष्ठितं श्रीघोरसिद्धी ग्रामवास्तव्यः ॥ (२७) संवत् १६१५ वर्षे पोस ( ष ) वदि ६ शुक्रे श्रीगंधार वास्तव्यः प्राग्वाट्ज्ञातीय तेजपाल भा० लाडक सुत दो० । श्रीकर्ण भार्या सींगारदे सुत देवराज नाम्ना श्रीविमलनाथबिंबं कारापितं तपागच्छे श्रीविजयदानस्ररिभिः प्रतिष्ठितं स्वश्रेयोर्थं ॥ (२८) संवत् १६९७ वर्ष फा. शु. गरी श्रीपत्तनवास्तव्यः वृद्धप्राग्वाट्ज्ञा. वीरजीता कनकांत सा देवचंद नाम्ना श्रीशंभवनाथबिंबं का प्रतिस्था (ष्ठा ) पितं स्वप्रतिष्ठायां प्र. व पातसाहि श्रीयाहांगीर (जहांगीर) प्रदत्त महातण (पा) बिरुदधारक त० श्रीबिजयदेवसूरिभिः, श्रीविद्यापुरे दक्षिणदेशे । (२९) संवत् १७०२ वर्षे श्रीफागुणसुदि २ रवौ श्रीदेवगीरी (दौलताबाद) वास्तव्यः ऊकेशज्ञातीय सं० भाइजी भार्या श्रीगडतादे नाम्न्या स्वकुटुम्ब - श्रेयसे स्वकारित प्रतिष्ठितां ॥ मुनिसुव्रतस्वामिबि. का. प्र. तपागच्छाधिराज विजयसेन सूरिपट्टालंकार भ. श्रीविजयदेवसूरिभिः महातीर्थ श्रीअन्तरिक्षपार्श्वनाथप्रतिमां श्रीसिरपुरे । (३०) सं. १८१० वैशाख शुदि १२ विजयनंदसूरिगच्छे शाह भदे दशा .. बिंबं कारितं प्रतिष्ठितं खरतरगच्छे जिनलाभरि । (આ લેખ ધાતુની મૂર્તિ પર લખેલા છે. ) (३१) संवत १८२७ वैषाख शुद १२ शुक्रे जैठीबाई, सुविधिनाथबिंबं का. प्रति. खरतरगच्छे भ. श्रीजिनलाभसूरिभिः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy