SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ [५६८] શ્રી જેને સત્ય પ્રકાશ [१५४ श्रेष्ठि हीरा भार्या श्रीराजीनाम्न्या स्वमातृ कामलदे श्रेयोर्थ श्रीसुमतिनाथविंबं कारितं प्रति० तपा श्री सा[सो मसुंदरसूरिशिष्य श्रीरत्नशेखरसूरिभिः॥ (१५) संवत् १५१८ वर्षे वैषाखशुदि ३ शनौ श्रीमालज्ञातीय श्रे० गांगा भा० शाणी सु० पितृवन भा० मचकू सु० सछलेन श्रीसुविधिनाथबिंबं कारितं पूर्णिमापक्षीय श्रीसाधुरत्नसारिपट्टे श्रीसाधुसुंदरसरिणामुपदेशेन प्रतिष्ठितं विधिना जहना वास्तव्यः। (१६) संवत् ९५२८ वर्षे आषाढशुदि ५ रवौ प्राग्वाट्ज्ञा० श्रे० झीणा भार्या जीवणि पु० ) पचा भार्या धारु पुत्र माणिक सहितेन श्रीधमनाथबिंब कारितं अंचलगच्छे प्रतिष्ठि० श्रीजयकेसरसूरिभिः॥ (१७) संवत् १५२९ वर्षे ज्येष्ठ वदि ७ बुधे भावसार गोसल भा० तेजू तयो () सत्पुत्र मंदिरेण भार्या साजी पुत्र कान्हा, हरपाल, केसवसहितेन स्वकुटुंबश्रेयोर्थ श्रीसीतलनाथचतुर्विशतिपट्टः कारापितं श्रीवृद्धतपापक्षे ॥ (१८) संवत् १५३४ वर्षे वैषाख शुदि ३ गुरु उपमन्यगोत्र प्रा०वृहत्सजने मं. हीरा भा०तिलू पुत्र कीताकेन भा०तादू श्रेयसे पु० अमराजी वासुहासिणि प्र० ऊ० युतेन स्वमातृश्रेयोर्थ श्रीवासुपूज्यबिंब का० प्र० तपा श्रीसोमसुंदरसरि प्रा० प्र० वि० श्रीलक्ष्मीसागरसूरिभिः डाभिलाग्र । (१९) सं० १५४७ वर्षे माघसुदि १३ रवौ श्री श्रीमाली ज्ञा० प्र० माल भा० पूरी सु० हांसाकेन भा० रूपाई भ्रातृ ५० भाभू भा० कबाई सुत पूंजादि कुटुम्बयुतेन श्रीकुंथुनाथबिंब का० प्र० तपापक्षि श्री लक्ष्मीसागरसूरिपट्टे श्रीसुमतिसाधुसरिभिः ॥ (२०) संवत् १५६० वर्षे माघ सुदि १३ सोमे श्री श्रीवाशे सा० जगडू भार्या सान्तु सुत सा० लटकण भार्या लीलादे श्रीअंचलगच्छे सिद्धान्तसागरसूरीणामुपदेशन श्रीसंभवनाथविं कारितं प्रतिष्ठितं श्रीसंघेन स्तंभतीर्थ (खंभातमां)। (२१) सं० १५६३ वर्षे वैषाख शुदि ३ दिने श्रीमालज्ञातीय भांडीयागोत्री सा० अजीता पुत्र सा० लाखा भा० आढी शुश्राविकया श्रीचंद्रप्रभबिंबं कारितं स्तपुण्यार्थ प्रतिष्ठितं खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालंकार श्रीजिनहंससूरिभिः कल्याणं भूयात् महासुदि १५ दिने । (२२) सं० १५६५ वर्षे विषाख शुदि ९ बुधे श्री श्रीमालज्ञातीय श्रे० चोटा भा० बोरी सुत श्रे० लखमण श्रे० नाथा श्रे० साजण श्रे० पासड जगडू लखमण भा० लखमादे सुत जागाकेन भा० अधकु सुत ठाकर प्रमुख कुटुम्ब. युतेन आत्मश्रेयसे श्रीधर्मनाथयुतश्चतुर्विशतिपट्टः श्रीपूर्णिमापक्षे श्रीपुण्यरत्नसरिपट्टे भ० सुमतिरत्नसुरीणामुपदेशेन कारितं प्रतिष्ठित विधिना श्री मंडपदूर्गे (मांडवगढ मालवा) ॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy