SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ [ ५५.] श्रीन सत्य प्रश [ अनुष्टुब्वृत्तम् ] श्रीयुगादिजिनाधीशप्रासादेन पवित्रितः । ग्रामोऽपि वर्धतामेष सुखसंपत्तिभिश्चिरम् ॥ ३२ ॥ ॥ इति प्रशस्तिः ॥ अघेह श्रीगुर्जरमंडले वडनगरवास्तव्य नागरज्ञातीय लघुशाखायां भद्रसिआणागांत्र मुख्य गां० लाडिका भा० पत्ती सुतेन गां० बाडुआख्येन कुंवरजी धर्मदास वीरदासाख्य सुतत्रययुतेन संवत् १६४९ वर्षे मार्ग शुदि १३ सोमवासरे स्वभुजार्जित बहुद्रव्यव्ययेन कावीतीर्थ स्वपुण्यार्थ सर्वजिन्नामा श्रीऋषभदेवप्रासादः कारितः । प्रतिष्ठितश्च तपागच्छे भट्टारक पुरंदर श्रीहीरविजयसूरिपट्टमहोदयकारिभिः श्रीविजयसेनसूरिभिश्चिरं नंदतात् ॥ श्रीरस्तु ॥ રત્નતિલકપ્રાસાદને શીલાલેખ . ॥ ॥ ४पातिशाहि श्री श्री श्री श्री श्री श्री श्री अकबर जलालदीन विजयराज्ये । गरासीया राठोड श्री श्री श्री श्री श्री प्रतापसिंघ श्रीखंभायत वास्तव्यं । लघुनाघरज्ञातिय । गांधी । बाडुआसुत कुंवरजीकेन श्री धर्मनाथप्रासादः कृतः। उपरि सेठ पीतांबर वीरा तथासे०। शिवजी बोचा। गजधर विश्वकर्मा ज्ञातीय श्रीराजनगरवास्तव्यं सूत्रधार सता सुत वीरपाल । सलाट सूत्र भाणा। गोरा। देवजी। संवत १६५४ वर्षे । श्रावणवदी ९ पार शनौ । स्वभुजार्जितबहुद्रव्यव्ययेन श्रीकावीतीर्थ स्वपुण्यार्थ रत्नतिलकानाम्ना बावनजिनालयसहितः प्रासादः कारितः ॥ लि। पं । ज्ञानेन । श्रीः। (या) ૪. “ પી ફાર્બસ ગુજરાતી સભાનાં હસ્તલિખિત પુસ્તકોની સવિસ્તર નામાવલિ” માં પૃ. ૩૮૭માં લખ્યું છે કે- “ કામો તીર્થનું રત્નતિલ જિનાલાય (સં. ૧૬૫૪)–આ ખભાતના જેન સાધુ [ ઉત્તમ જન] પણ મૂળ નાગરજ્ઞાતીવ ગાંધી બહુ આ સુત કંવરજીએ જેનામ અંગીકાર કરી શેઠ પીતાંબર વીરા અમદાવાદના સૂત્રધાર વીરપળ આદિ સાથે મળીને કાવી તીર્થમાં રત્નતિલક નામ બાવન જિનાલય . ૧૬૫૪ના શ્રાવણું વદ ૯ વાર શનિએ બંધાવ્યું तनाम." Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy