________________
શ્રી જૈન સત્ય પ્રકાશ
ક્રમાંક ૪૨
[मासि पन
[१५ ४: म
]
पोसीना-तीर्थाष्टकम् कर्ता-मुनिराज श्री भत्रकरविजयजी
स्रिग्धरावृत्तम्
पोसीनातीर्थराज जनगदशमने वैद्यराजोपमानम् , संसारान्धौ निमज जननिकरसमुद्धारणे रजुभूतम् । कल्याणालीप्रणालीभरभरणविधौ नीरवाहप्रकारम् , घन्देऽहं पार्श्वनाथं जिनवरशशिनं जीवराजीव सुरम् ॥१॥
(२) चक्षुश्चक्षुष्यमेतन्मदनविकृतिशून्यं प्रफुल्लाब्जशांभम् , वक्त्रं शश्वत्प्रसन्नं प्रशमरससुधावारपारायमाणम् । कौँ कर्णान्दुकीर्णो शशिरुचिररुची भालचित्रं सुरम्यम् , सर्व रक्ष्याजनानां भवदवशमकं पार्श्वनाथस्य तद्वै ॥२॥
[ शार्दूलविक्रिडितवृत्तम्
कैलासाचलशैत्यभावसदृशो दुर्वर्णवर्णापमा, चश्चद्दग्धमयी किमभ्रकमयी चन्द्रोपलश्रीमयी । दीप्यञ्चन्द्रमयी सुहीरकमयी मूर्तिः प्रभाधोरणी, पोसीनाधिपते रमा प्रदिशतु श्रीपार्श्वनाथस्य वः
॥३॥
इन्द्राणीपतिपूजितकमयमो वामाङ्गजोऽनंगजित् , पर्यकासनमण्डितांगविभवो देवाधिदेवः खलु । द्योवव्याप्तसमस्त विश्वमहिमा श्रीपार्श्वनाथप्रभुः, पोसीनाधिपतिः प्रशस्तपददो जीयाजगत्यां जिनः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org