SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ શ્રી જૈન સત્ય પ્રકાશ ક્રમાંક ૪૨ [मासि पन [१५ ४: म ] पोसीना-तीर्थाष्टकम् कर्ता-मुनिराज श्री भत्रकरविजयजी स्रिग्धरावृत्तम् पोसीनातीर्थराज जनगदशमने वैद्यराजोपमानम् , संसारान्धौ निमज जननिकरसमुद्धारणे रजुभूतम् । कल्याणालीप्रणालीभरभरणविधौ नीरवाहप्रकारम् , घन्देऽहं पार्श्वनाथं जिनवरशशिनं जीवराजीव सुरम् ॥१॥ (२) चक्षुश्चक्षुष्यमेतन्मदनविकृतिशून्यं प्रफुल्लाब्जशांभम् , वक्त्रं शश्वत्प्रसन्नं प्रशमरससुधावारपारायमाणम् । कौँ कर्णान्दुकीर्णो शशिरुचिररुची भालचित्रं सुरम्यम् , सर्व रक्ष्याजनानां भवदवशमकं पार्श्वनाथस्य तद्वै ॥२॥ [ शार्दूलविक्रिडितवृत्तम् कैलासाचलशैत्यभावसदृशो दुर्वर्णवर्णापमा, चश्चद्दग्धमयी किमभ्रकमयी चन्द्रोपलश्रीमयी । दीप्यञ्चन्द्रमयी सुहीरकमयी मूर्तिः प्रभाधोरणी, पोसीनाधिपते रमा प्रदिशतु श्रीपार्श्वनाथस्य वः ॥३॥ इन्द्राणीपतिपूजितकमयमो वामाङ्गजोऽनंगजित् , पर्यकासनमण्डितांगविभवो देवाधिदेवः खलु । द्योवव्याप्तसमस्त विश्वमहिमा श्रीपार्श्वनाथप्रभुः, पोसीनाधिपतिः प्रशस्तपददो जीयाजगत्यां जिनः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy