SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Jain Education International પ્રાચીન ઇતિહાસ શ્રમણુ ભગવાન મહાવીરસ્વામીંધી દેઢિ'બિગે શ્રમાશ્રમણ સુધીના જૈન ઇતિહાસની, શ્રીમન્નાગપુરીય બૃહત્તપાગચ્છપાવલીના આધારે લખેલી ટુકી નોંધ. वीरजिणे सिद्धिगने बारमबरिसेहिं गोयमो सिद्धो । तह चीराओ सुहम्मो बीसे वरिसेहि लिगिओ ॥ १ ॥ सिद्धिगए पीरजिणे चोसट्टि परिसेहिं अं नामुति । केवलनाणे सम्म बुच्छिन्ना दस हमे ठाणा ॥ २ ॥ १मण २परमोहि ३पुलाए ४आहारग ५खवग ६उवसमे कप्पे | ८ संजमतिग ९ केवल १० सिद्धि जंबूमि वुच्छिन्ना ॥ ३ ॥ दसमवृच्छेओ बरे तह अकीटिसंपवणा । पंच वासस चुलसी समय महियमि ॥ ४ ॥ चपुच्छे परिसस सित्तरंमि अहिमि । भवाहुम्मियजाओ वीरजिनंदे सिये पत्ते ॥ ५ ॥ सिरिवीराओ मधे पणतीसहिजेहिं तिसयवरिसेडि पदमो कालगरी जाओ सामु नामुत्ति ॥ ६ ॥ चउसय तिपन्नवरिसे कालिगगुरुणा सरस्सई गहिया | चउसय सत्तरि वरिसे वीराओ विक्कमो जाओ ॥ ७ ॥ पंचेवय वरिसस सिद्धसेणो दिवायरो पयडो । सत्तस्य वीस अहिओ कालिगगुरु सक्कसंथुणिओ ॥ ८ ॥ पंचसु ससु परिमाण अगमेसुं जिणाउ पीरा । बहरो सोहग्गनिही (धी) सुनंदगमे समुत्पन्नो ९ ॥ रवीरपुरे नयरे तह सिद्धिगयस्स वीरनाहस्स । उमय नवउत्तरिजे खमणा पाखंडिया जाया ॥ १० ॥ नयसय ते समहद्धिमाणाओ । 3 :2048: આચાર્ય મહારાજ શ્રીસાગરચરજી १२ दक्षणा चोरथी कालिगसूरीहिं तो उपिया पुरंनियरे देवपिमुद्देण समणसंयेण । पुत्त्रे आगमलिडिया नवसय असीई तहा धीरे ।। १२ ।। १ वज्रात् अर्धकीलीकां यावत् ४ संहनन. २ अंत्य ४ अर्थतः ३ श्यामाचार्य ४ द्वितीयेन गईभिल्लात् भगिनी गृहीता. ५ तृतीयः इंद्रेण स्तुतः ६ नामे दिगंबर For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy