________________ इंदियत्थे विवज्जित्ता, सज्झायं चेव पंचहा। तम्मुत्ती तप्पुरक्कारे, उवउत्ते इरियं रिए।।१०८।। समभावो सामइयं, तणकंचण-सत्तुमित्तविसओ त्ति। निरभिस्संगं चित्तं, उचियपवित्तिप्पहाणं च।।१०९।। OMANTUS nama वयणोच्चारणकिरियं, परिचत्ता वीयरायभावेण। जो झायदि अप्पाणं, परम समाही हवे तस्स।।११०।। झाणणिलीणो साहू, परिचागं कुणइ सव्वदोसाणं। तम्हा दु झाणमेव हि, सव्वऽदिचारस्स पडिक्कमणं / / 111 / / णियभावं ण वि मुच्चइ, परभावं णेव गेण्हए केइं जाणदि पस्सदि सव्वं, सोऽहं इदि चिंतए णाणी।।११२ / / . मालिकाला HAR NEERATI Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org