________________ Error! No text of specified style in document. नूनं गुणान् गणयितुं न तव क्षमेत; कल्पान्त-वान्त-पयसः प्रकटोऽपि यस्मान् मीयेत केन जलधेर्ननु रत्नराशिः?. अभ्युद्यतोऽस्मि तव नाथ! जडाशयोऽपि, कर्तुं स्तवं लसदसंख्य-गुणाकरस्य; बालोऽपि किं न निजबाह-युगं वितत्य, विस्तीर्णतां कथयति स्व-धियाम्बु-राशेः?. ये योगिनामपि न यान्ति गुणास्तवेश?, वक्तुं कथं भवति तेषु ममावकाशः?; जाता तदेवमसमीक्षित-कारितेयं, जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि. आस्तामचिन्त्य-महिमा-जिन संस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति; तीव्रातपोपहत-पान्थ-जनान्निदाघे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि. हृदवतिनि त्वयि विभो! शिथिलीभवन्ति, जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः; सद्यो भुजंगममया ईव मध्यभागमभ्यागते वन शिखण्डिनि चन्दनस्य. मुच्यन्त एव मनुजाः सहसा जिनेन्द्र!, रौद्रैरुपद्रव शतैस्त्वयि वीक्षितेऽपि; गो-स्वामिनि स्फुरित-तेजसि दृष्टमात्रे, चौरैरिवाशु पशवः प्रपलायमानैः. त्वं तारको जिन! कथं भविनां त एव, त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः; यद्वा दृतिस्तरति यज्जलमेष नून Page 5 of 23