________________ 47. लघु-शान्तिस्तव- Laghu-Shanti Stava 47. Introduction People of Nadol city were suffering from plague created by an evil minded goddess. Agreeing to the request of the Jain community of the city, Shri Manadeva Suri composed this hymn or sutra to get rid of the plague. Shri Manadeva Suri was blessed by Padma, Jaya, Vijaya, and Aparajita, the four goddesses. It is due to their mystic power the city was saved from the disaster created by the plague. In this hymn, Lord Shantinatha is praised with many precious qualities. 47. लघु-शान्तिस्तव शान्तिं शान्ति-निशान्तं, शान्तं शान्ता-शिवं नमस्कृत्य. स्तोतुः शान्ति-निमित्तं, मन्त्र-पदैः शान्तये स्तौमि.. ..................1. ओमिति निश्चित-वचसे, नमो नमो भगवतेर्हते पूजाम्. शान्ति-जिनाय जयवते, यशस्विने स्वामिने दमिनाम्.. सकलातिशेषक-महा-संपत्ति-समन्विताय शस्याय. त्रैलोक्य-पूजिताय च, नमो नमः शान्ति-देवाय. सर्वामर-सुसमूह-स्वामिक-संपूजिताय न जिताय. भुवन-जन-पालनोद्यत-तमाय सततं नमस्तस्मै. सर्व-दुरितौघ-नाशन-कराय सर्वाशिव-प्रशमनाय. दुष्ट ग्रह-भूत-पिशाच-शाकिनीनां प्रमथनाय.. यस्येति नाम-मन्त्र-प्रधान-वाक्योपयोग-कृत-तोषा. विजया कुरुते जन-हित-मिति च न्ता नमत तं शान्तिम्............ भवतु नमस्ते भगवति!, विजये! सुजये! परा-परैरजिते!. अपराजिते! जगत्यां, जयतीति जयावहे! भवति... सर्वस्यापि च संघस्य, भद्र-कल्याण-मंगल-प्रददे!. साधूनां च सदा शिव-स्तुष्टि-ष्टि-प्रदे! जीयाः भव्यानां कृत-सिद्धे!, निर्वृति-निर्वाण-जननि! सत्त्वानाम्. अभय-प्रदान-निरते!, नमोस्तु स्वस्ति-प्रदे! तुभ्यम्.................9. od