________________ भक्तानां जन्तूनां, शुभावहे! नित्यमुद्यते! देवि!. सम्यग-दृष्टीनां धृति-रति-मति-द्धि-प्रदानाय...... जिन-शासन-निरताना, शान्ति-नतानां च जगति जनतानाम्. श्री-संपत्कीर्ति-यशो-वर्द्धनि!, जय देवि! विजयस्व...............11. सलिला-नल-विष-विषधर-दुष्ट-ग्रह-राज-रोग-रण-भयतः. राक्षस-रिपु-गण-मारि-चौरेति-श्वापदा-दिभ्यः.... .............12. अथ रक्ष रक्ष सुशिवं, कुरु कुरु शान्तिं च कुरु कुरु सदेति. तुष्टिं कुरु कुरु पुष्टि, कुरु कुरु स्वस्तिं च कुरु कुरु त्वम्. ...........13. भगवति! गुणवति! शिव-शान्ति-तुष्टि-पुष्टि-स्वस्तीह कुरु कुरु जनानाम्. ओमिति नमो नमो हाँ ह्रीं हूँ ह्रः,यः क्षः ह्रीं फट् फट् स्वाहा.........14. एवं-यन्नामाक्षर-पुरस्सरं, संस्तुता जया-देवी. कुरुते शान्तिं नमतां, नमो नमः शान्तये तस्मै.... ................15. इति पूर्व-सूरि-दर्शित-मन्त्र-पद-विदर्भितः स्तवः शान्तेः. सलिलादि-भय-विनाशी, शान्त्यादि-करश्च भक्तिमताम्. ....... यश्चैनं पठति सदा, शृणोति भावयति वा यथा-योगम्. स हि शान्ति-पदं यायात, सूरिः श्री-मान-देवश्च. उपसर्गाः क्षयं यान्ति, छिदयन्ते विघ्न-वल्लयः. मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे.... 'सर्व-मंगल-मांगल्यं, सर्व-कल्याण-कारणम्, मोक्षार्थम् सर्व जीवानाम,जैनं जयति शासनम्. ....... ............ 47. Laghu-Shanti Stava Shantim shanti-nishantam, shantam shanta-sivam namaskrtya. Stotuh shanti-nimittam, mantra-padaih shantaye staumi......... 1. Omiti nischita-vachase, namo namo bhagavaterhate pujam. Shanti-jinaya jayavate, yasasvine svamine daminam............. 2. Sakalatisesaka-maha-sampatti-samanvitaya sasyaya. Trailokya-pujitaya cha, namo namah shanti-devaya............... See footnote of Jaya Viyaraya Sutra