SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Identifizierung von Sanskrittexten Sankaranandanas 197 6. Unidentifiziertes a) IPVV II 83.17--22: nīlam idam samvedyate, pītam idam samvedyate-, ity evamrūpā kevalam vipratipadyamānasya hetucchāyayā nirdiştā ghato 'yam pratyaksasiddhatvād astītivat na ca tāvatā anānubhavikatvam uktam | vyavahārasya mūlāpabādhanasāmarthyaviraha iti hi asakyd uktam | na ca vyāmūdhapratyakşam eva pratyakşam, api tu parīksakavedyam ity api bhattena uktam b) IPVV II 369.13: (yad aha bhattah) kāryaucityāt prāk svasamvid asamvit smaraṇāntare | c) Dravyālamkāratīkā 2. Kap., fol. 112: (sankaranandanas tv āha) sahasamvedanam tāvad na sahāvasthānam ativartate, saty api hi samvedane yadi nästy eva nīlam na kimcit samvedyeta tasmāt sahasamvedananiyame 'sty eva sahāvasthānaniyamah | tad ayam atādātmye prakāräntareņa vaktavyah | tac ca na hetuphalabhāvaḥ, vahniśünyasyāpi dhūmasya darśanāt | na ca prakāśyaprakāśakabhāvaḥ, sarveşām svātmamātraparyavasitatvena tasyāghatanät | na capratibandhe sambhavati | na hi yad yatrānāyattarūpam tasya tena sahāvasthānaniyamo bhavati | tasmāt tādātmyād evāyam sahāvasthānaniyamaḥ | tato yadi nāma jñānasya svasamviditatayotpatteủ tādātmyābhāve 'pi sahopalambhaniyamas tathāpi sa hāvasthānaniyamo na sidhyati d) Dravyālamkāratīkā 3. Kap., fol. 79: (sankaranandanus tv āha) yathāvidho 'nvayaḥ tathaivāvagamo 'vagacchams tadvyavasthānimittam syāt anvayas cāvināśo nityatvam anekakālasambaddhatā vā abhidhīyate na ca tathā pratyakşeņa grahanam sambhavati | evam hi sambhavet yadi pratyaksam vastu gļhnat kālatrayasambandhitāvabhāsam syāt, tac ca nāsti, indriyāpeksitayā pratyakseņa vartamānakālasahabhāvitvamātrasya grahaņāt indriyasya hi bhūtabhavisyatoh sambandhānarhatvāt | tad āha — nārthābhedo 'param rūpam rūpāt kāladvayānugāt | tasya nānubhavāt siddhir vartamānārthasamśrayāt ||
SR No.269413
Book TitleIdentifizierung Von Sanskrittexten Sankaranandanas
Original Sutra AuthorN/A
AuthorGudrun Buhnemann
PublisherGudrun Buhnemann
Publication Year
Total Pages8
LanguageEnglish
ClassificationArticle
File Size443 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy