SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ZU DEN FRAGMENTEN BUDDHISTISCHER AUTOREN. 73 wwwwwwwwwwwwwwwwwwwwwwwww wwwwwww wwwwwwwwwww eram dadhny api rācyam | ādyasya tāvad asambhavah tad ityādinā kathyate | tad evam anayor dadhyusţrayor na kaścid viseşa iti sainbandhah | ekasyāpiti dadhna ustrasya vā | kasyacit tadrūpābhāvasya usțrarūpābhārasya dadhirūpābhāvasya rā abhāvāt | dvitiyasyāpi prakārasyābhāvam āha svarūpasyetyādina svarūpasya vā uşțrasvarūpasya atadbhāvino dadhyabhāvinah, uşțrābhāvino vā dadhisvarūpasya, svaniyatasya ustrabhāvaniyatasya dadhibhāvaniyatasya vā abhävat || (v. 185) athāsti dadhyustrayor atiśayah kaścid yena atiśayena ladhi khudeti coditah puruso bhedena vartate ustraparihāreņa dadhni pravartate, su era atiśayo dadhi so 'nyatra ity ustre nāstīty anubhayam ribhaktasvarūpam sarram vastu, tad eva ca param paramārthatah, ekatram kalpitam | dadhno rā param ustrādikam anubhayarūpam iti vyākhyeycom | anayor iti dadhyuştrayoh | tathā codita iti dadhi khādeti codital | kşürariküre dadhni | nānyatra ity ustre sa evātiśayo dadhi | kimbhūtah | arthakriyarthipraryttivişayo, dadhisādhyā yarthakriyā taya yo. ’rthi puruṣas tasya pravrttirişayah | kim kāranam | tatphaletyadi | dadhnaira sadlyaträt tatphalaviseşaḥ, sa căsau phalaviseșaś ceti rigralah, tusyopūdānabhäro hetubhāvas tena lakṣitah svabhavo yasya vastunas tad era dadhiti sa ca tādrśaḥ svabhāva ity anantarokto dadhisvabhārah | anyatra ity uşțre | kasmāt pravrttyabhāvād arthinah, dadhyarthina ustre | (v. 186) bhinnau syātām na dhīdhvanī, jñānam sabdaś ca niyatārthau na syātām| ekikaraṇavadasya tadabhāvād bhinnadhīdhvanyabhārād atra asambhavah | bhedena grhītayoḥ śrutayor vā, syād uştro dadhityady, ekatvenopasamhare doşaḥ syād iti cet tad etat so 'yam ityādinā vyācaste | kvacid apy ustre dadhni vā ekam ākāram pratiniyatam apaśyan katham buddhyadhibudhyetārthān abhilaped vā iti sambandhah kimvisistayā buddhyety aha asamsrstetyādi asamsrsto 'nyakūro yasmin arthe sa tathoktah 'sa yasyā buddher asti sāsamsrstānyakārārtharati vibhaktārthagrāhinīti yāvat katham pratiniyatābhidheyarthena śabdeneti bhāvah kasmān nādhibudhyetety āha vibhāgabhāvād bhāvanām iti tatas tatsamhāravādo bhedasamhāravādo na syāt, syād ustro dadhi ityādi atha punar asamsrstāv akārau dadhyuştrayoh pratipadya saupharet, syäd ustrah syād dadhiti, tada uştrarūpena www www wwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwww w wwww wwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwwww
SR No.269397
Book TitleZu Den Fragmenten Buddhisticher Autoren In Haribhadras Anekanta Jayapataka
Original Sutra AuthorN/A
AuthorErich Frauwallner
PublisherErich Frauwallner
Publication Year
Total Pages10
LanguageEnglish
ClassificationArticle
File Size786 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy