SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ZU DEN FRAGMENTEN BUDDHIST. LOGIKER IM NYAYAVĀRTTIKAM. 301 3 c. (V: Wortlaut fraglich) -, S. 158, 22: prāśniķāh pratyāyyāḥ. 3 d. (V) -, S. 158, 22. 24; 159, 4: prāśnikapratyāyanād eva vādipratyāyanam krtam bhavisyati. 3 e. (V) –, S. 159, 18: paksasiddhivisayam pratyāyanam pakşasiddhiśabdenopacaritam yatha sẵn gatarigayah samādhi ốmateti. 3f. (V) -, S. 159, 21: tadartham vacanam ity etad api kila) caturvidhavākyajñāpanärtham uktam, sadhanam sadhanabhāso dūsanam düşanabhāsas ca sampatsyata iti. 3 g. (V)-, S. 160, 9: yad api prāśnikaprativādinoh priyāpriyavacasi vādaprasanga iti codyam krtvā pratisamadhānam uktam, tat ... asambaddham. Tātp. t., S. 326, 23: yad api vrttau coditam, yadi siddhyasiddhyartham vacanam vādas tadā prāśnikaprativādinoh priya priyavacasi rathyātathāvāde prasanga iti, tad apy atinirbījam. 4. (S) Ny. vārt., S. 152, 10; 158, 2–6: te sadhanadīşaņaih. 5. (S)-, S. 153, 10: paksavacanam pratijña. 6. (S)--, S. 113, 6; 116, 9. 15; 117, 5; (136, 22; 151, 1): pakṣo yah sādhayitum istaḥ. 7. (S)-, S. 121, 11; 125, sff.: hetur vipakşad visesaḥ. 7 a. (V)-, S. 126, 16; 127, . 9 ff.: vrttāv āha · yo dharmaḥ pakşasya sapakse siddho vipakse năsti. 8. (S) , S. 136, 21: tathā siddho drstāntah. 9. (S) —, S. 115, 1; (151, 13–16;) 549, 13: dūşaņāni nyūnatāvayavottaradoşākṣepabhāvodbhāvanāni. ebhir hy asau parapakṣo dūsyate. 10. (V?)—, S. 115, 14: uktam naiyāyikahetupratişedhena ākasmiko mukhyārthavyatikramo labhyate iti. 11. (V?)—, S. 157, 12: naiyāyikahetupratişedhena višesyam vacanam ity abhyupagamasiddham.
SR No.269396
Book TitleZu Den Fragmenten Buddhisticher Logiker Im Nyayavarttikam
Original Sutra AuthorN/A
AuthorErich Frauwallner
PublisherErich Frauwallner
Publication Year
Total Pages24
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy