SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 250 J. W. DE JONG men Wegen (wieder) geboren werden." It is difficult to know how far the scribe has correctly reproduced the language of the text. In samdhi between vowels, a hiatus usually occurs, but in the first line of recto the scribe wrote käśyapaikatyä. In reconstructing the text of the leaf I have normalized the spellings and the samdhi, although I am aware of the fact that the language of the original may have been more irregular. Apart from this aspect, it does not seem too difficult to reconstruct the text of the leaf. It is possible that the original had na pracãro näpracäraḥ instead of na pracāraḥ and na nāma na rūpam instead of na nāmarūpam (cf. $ 135). RECONSTRUCTED TEXT OF THE LEAF 128. evam eva käśyapaikatyāḥ śramaņabrāhmaṇā bahūn dharmān paryāpya na rāgatrşņām vinodayanti / na dveşatrşnām na mohatļşņām vinodayanti / te dharmārņavenohyamānāḥ kleśatņšņayā kālagatā durgatigāmino bhavanti / 129. tadyathā kāśyapa vaidya auşadhabhastrām gļhitvānuvicaret / tasya kaścid eva vyädhir utpadyeta / na ca tam vyādhim saknuyac cikitsitum / evam eva kāśyapa bahuśrutasya kleśavyādhir drașțavyo yas tena śrutena na saknoty ātmanaḥ kleśavyādhim cikitsitum / nirarthakam tasya tac chrutam bhavati / 130. tadyathā kāśyapa glānaḥ puruṣo rājārham bhaișajyam upayujyāsam vareņa kälam kuryāt / evam eva kāśyapa bahuśrutasya kleśavyādhir draştavyo yas tenāsaņvarena kalam karoti / 131. tadyathā kāśyapa maņiratnam ucсāre patitam akāryopagam bhavaty evam eva kāśyapa bahuśrutasya lābhasatkāroccārapatanam drașțavyam/ nişkimcana devamanuşyeșu / . 132. tadyathā kāśyapa mstasya mālā / evam eva kāśyapa duḥšilasya kāṣāyam drastavyam/ 133. tadyathā kāśyapa susnātasya suviliptasya suchinnakeśanakhasyā vadātavastraprāvịtasya pravaracandanānuliptasya śreșthiputrasya śirse campakamālā evam eva kāśyapa duḥsilavato bahuśrutasya kāṣāyadhāraṇam drastavyam/ catvāra ime käśyapa duḥšilāḥ śilavatpratirūpakāḥ / katame catvāraḥ / iha kāśyapaikatyo bhikṣuḥ prātimokşasamvarasamvịto bhavati / ācāragocarasampanna aņumātreşv api vadyeşu bhayadarsi samādāya siksate śikṣāpadeșu parisuddhakāyavāňmanaskarmaṇā samanvāgato viharati parisuddhäjivaḥ sa ca bhavaty ātmavādi / ayam kāśyapa prathamo duhšilah silavatpratirūpakaḥ // + Kāśyapaparivarta nach der Djin-Fassung verdeutscht, MIO, XII (1966), p. 419.
SR No.269275
Book TitleSanskrit Fragments Of Kasyapaparivarta
Original Sutra AuthorN/A
AuthorJ W De Jong
PublisherJ W De Jong
Publication Year
Total Pages9
LanguageEnglish
ClassificationArticle
File Size680 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy