SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Sanskrit Fragments of the Kāśyapaparivarta 251 punar aparam kāśyapehaikatyo bhikṣur vinayadharo bhavati pravịtavinayo vinayaguptau sthitaḥa satkāyadsstiś cāsyānucalitā bhavati / ayam kāsyapa dvitiyo duhšilaḥ śilavatpratirūpakaḥ // punar aparam kāśyapehaikatyo bhikṣur maitrāvihari bhavati / sattvārambaņayā karuņayā samanvāgato bhavati / ajātim ca sarvasamskārāņām śrutvā / uttrasati samtrasati sastrāsam āpadyate / ayam kāśyapa tỉtiyo duḥsilah silavatpratirūpakaḥ // punar aparam kāśyapehaikatyo bhikṣur dvādaśa dhutaguņān samādāya vartate / upalambhadssţikaś ca bhavati / ahamkāramamakārasthitaḥ / ayam kāśyapa caturtho duḥsilah silavatpratirūpakaḥ // ime käśyapa catvāro duḥśilāḥ śilavatpratirūpakāḥ // 135. silam silam iti kāśyapocyate / yatra nātmā nātmiyam / na kriyā nākriyā / na karaṇam nākaraṇam / na căro nācāro na pracāraḥ / na nămarüpam na nimittam / na samo na praśamah / na grāho notsargaḥ / na grāhyam na sattvo na sattvaprajñaptiḥ / na vāň na vākprajñaptiḥ / na cittam na cittaprajñaptiḥ / na loko nālokaḥ / na niśrayo näniśrayah / nātmaśilotkarşaņā na parasilapamsanā / na silamanyanā / na silavikalpanā (?) / na samkalpanā / idam ucyate kāśyapāryāņām silam anäsravam aparyāpannam traidhätukäpagatam sarvaniśrayavigatam // 136. atha khalu bhagavāms tasyām velāyām a Cf. Tib. 'dul-ba'i tshul-la gnas-pa and the Indikatusāya copper plaque no. 67: vanaya-gupto sthitah (S. Paranavitana, 'A Note on the Indikatusäya copper plaques', Epigraphica Zeylanica, vol. IV, pt. 5, 1939, p. 241). Thanks are due to Mr. G. Schopen for drawing my attention to this article. In 1957 V.S. Vorob'ev-Desjatovskij published two fragments of Sanskrit manuscripts of the Kaśyapaparivarta. The first fragment is an almost complete leaf. It carries the number three and forms part of the manuscript published by von Staël-Holstein. Weller is of the opinion that this leaf does not agree in all details with the manuscript published by von Staël-Holstein. As his only reason Weller adduces the fact that this leaf contains the words: idam uvāca bhagavāms which are absent in the Tibetan version. This only proves that the Sanskrit original on which the Tibetan version is based is different. Vorob'ev-Desjatovskij points out that the dimensions of the leaf are the same as those of the other leafs of the manuscript. His conclusion that this leaf is the formerly unknown third leaf of the manuscript is undoubtedly 5 'Vnov' najdennye listy rukopisej Kašyapaparivarty', Rocznik Orientalistyczny, 21 (1957), pp. 491-500. 6 Zum Kaśyapaparivarta, p. 63, n. 3.
SR No.269275
Book TitleSanskrit Fragments Of Kasyapaparivarta
Original Sutra AuthorN/A
AuthorJ W De Jong
PublisherJ W De Jong
Publication Year
Total Pages9
LanguageEnglish
ClassificationArticle
File Size680 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy